Changes

Jump to navigation Jump to search
39 bytes added ,  19:04, 4 December 2018
Line 851: Line 851:     
हर्षमूर्जं मुदं पुष्टिमारोग्यं पौरुषं परम् [१] |  
 
हर्षमूर्जं मुदं पुष्टिमारोग्यं पौरुषं परम् [१] |  
 +
 
युक्त्या पीतं करोत्याशु मद्यं सुखमदप्रदम् ||६१||  
 
युक्त्या पीतं करोत्याशु मद्यं सुखमदप्रदम् ||६१||  
    
रोचनं दीपनं हृद्यं स्वरवर्णप्रसादनम् |  
 
रोचनं दीपनं हृद्यं स्वरवर्णप्रसादनम् |  
 +
 
प्रीणनं बृंहणं बल्यं भयशोकश्रमापहम् ||६२||  
 
प्रीणनं बृंहणं बल्यं भयशोकश्रमापहम् ||६२||  
    
स्वापनं नष्टनिद्राणां मूकानां वाग्विबोधनम् |  
 
स्वापनं नष्टनिद्राणां मूकानां वाग्विबोधनम् |  
 +
 
बोधनं चातिनिद्राणां विबद्धानां विबन्धनुत् ||६३||  
 
बोधनं चातिनिद्राणां विबद्धानां विबन्धनुत् ||६३||  
    
वधबन्धपरिक्लेशदुःखानां चाप्यबोधनम् |  
 
वधबन्धपरिक्लेशदुःखानां चाप्यबोधनम् |  
 +
 
मद्योत्थानां च रोगाणां मद्यमेव प्रबाधकम् ||६४||  
 
मद्योत्थानां च रोगाणां मद्यमेव प्रबाधकम् ||६४||  
    
रतिर्विषयसंयोगे प्रीतिसंयोगवर्धनम् |  
 
रतिर्विषयसंयोगे प्रीतिसंयोगवर्धनम् |  
 +
 
अपि प्रवयसां मद्यमुत्सवामोदकारकम् ||६५||  
 
अपि प्रवयसां मद्यमुत्सवामोदकारकम् ||६५||  
    
पञ्चस्वर्थेषु कान्तेषु या रतिः प्रथमे मदे |  
 
पञ्चस्वर्थेषु कान्तेषु या रतिः प्रथमे मदे |  
 +
 
यूनां वा स्थविराणां वा तस्य नास्त्युपमा भुवि ||६६||
 
यूनां वा स्थविराणां वा तस्य नास्त्युपमा भुवि ||६६||
 
   
 
   
 
बहुदुःखहतस्यास्य शोकेनोपहतस्य च |  
 
बहुदुःखहतस्यास्य शोकेनोपहतस्य च |  
 +
 
विश्रामो जीवलोकस्य मद्यं युक्त्या निषेवितम् ||६७||  
 
विश्रामो जीवलोकस्य मद्यं युक्त्या निषेवितम् ||६७||  
    
harṣamūrjaṁ mudaṁ puṣṭimārōgyaṁ pauruṣaṁ param [1] |  
 
harṣamūrjaṁ mudaṁ puṣṭimārōgyaṁ pauruṣaṁ param [1] |  
 +
 
yuktyā pītaṁ karōtyāśu madyaṁ sukhamadapradam||61||  
 
yuktyā pītaṁ karōtyāśu madyaṁ sukhamadapradam||61||  
    
rōcanaṁ dīpanaṁ hr̥dyaṁ svaravarṇaprasādanam|  
 
rōcanaṁ dīpanaṁ hr̥dyaṁ svaravarṇaprasādanam|  
 +
 
prīṇanaṁ br̥ṁhaṇaṁ balyaṁ bhayaśōkaśramāpaham||62||  
 
prīṇanaṁ br̥ṁhaṇaṁ balyaṁ bhayaśōkaśramāpaham||62||  
    
svāpanaṁ naṣṭanidrāṇāṁ mūkānāṁ vāgvibōdhanam|  
 
svāpanaṁ naṣṭanidrāṇāṁ mūkānāṁ vāgvibōdhanam|  
 +
 
bōdhanaṁ cātinidrāṇāṁ vibaddhānāṁ vibandhanut||63||  
 
bōdhanaṁ cātinidrāṇāṁ vibaddhānāṁ vibandhanut||63||  
    
vadhabandhapariklēśaduḥkhānāṁ cāpyabōdhanam|  
 
vadhabandhapariklēśaduḥkhānāṁ cāpyabōdhanam|  
 +
 
madyōtthānāṁ ca rōgāṇāṁ madyamēva prabādhakam||64||  
 
madyōtthānāṁ ca rōgāṇāṁ madyamēva prabādhakam||64||  
    
ratirviṣayasaṁyōgē prītisaṁyōgavardhanam|  
 
ratirviṣayasaṁyōgē prītisaṁyōgavardhanam|  
 +
 
api pravayasāṁ madyamutsavāmōdakārakam||65||
 
api pravayasāṁ madyamutsavāmōdakārakam||65||
 
   
 
   
 
pañcasvarthēṣu kāntēṣu yā ratiḥ prathamē madē|  
 
pañcasvarthēṣu kāntēṣu yā ratiḥ prathamē madē|  
 +
 
yūnāṁ vā sthavirāṇāṁ vā tasya nāstyupamā bhuvi||66||  
 
yūnāṁ vā sthavirāṇāṁ vā tasya nāstyupamā bhuvi||66||  
    
bahuduḥkhahatasyāsya śōkēnōpahatasya ca|  
 
bahuduḥkhahatasyāsya śōkēnōpahatasya ca|  
 +
 
viśrāmō jīvalōkasya madyaṁ yuktyā niṣēvitam||67||  
 
viśrāmō jīvalōkasya madyaṁ yuktyā niṣēvitam||67||  
    
harShamUrjaM mudaM puShTimArogyaM pauruShaM param [1] |  
 
harShamUrjaM mudaM puShTimArogyaM pauruShaM param [1] |  
 +
 
yuktyA pItaM karotyAshu madyaM sukhamadapradam ||61||
 
yuktyA pItaM karotyAshu madyaM sukhamadapradam ||61||
    
rocanaM dIpanaM hRudyaM svaravarNaprasAdanam |  
 
rocanaM dIpanaM hRudyaM svaravarNaprasAdanam |  
 +
 
prINanaM bRuMhaNaM balyaM bhayashokashramApaham ||62||  
 
prINanaM bRuMhaNaM balyaM bhayashokashramApaham ||62||  
    
svApanaM naShTanidrANAM mUkAnAM vAgvibodhanam |  
 
svApanaM naShTanidrANAM mUkAnAM vAgvibodhanam |  
 +
 
bodhanaM cAtinidrANAM vibaddhAnAM vibandhanut ||63||  
 
bodhanaM cAtinidrANAM vibaddhAnAM vibandhanut ||63||  
    
vadhabandhaparikleshaduHkhAnAM cApyabodhanam |  
 
vadhabandhaparikleshaduHkhAnAM cApyabodhanam |  
 +
 
madyotthAnAM ca rogANAM madyameva prabAdhakam ||64||
 
madyotthAnAM ca rogANAM madyameva prabAdhakam ||64||
 
   
 
   
 
ratirviShayasaMyoge prItisaMyogavardhanam |  
 
ratirviShayasaMyoge prItisaMyogavardhanam |  
 +
 
api pravayasAM madyamutsavAmodakArakam ||65||  
 
api pravayasAM madyamutsavAmodakArakam ||65||  
    
pa~jcasvartheShu kAnteShu yA ratiH prathame made |  
 
pa~jcasvartheShu kAnteShu yA ratiH prathame made |  
 +
 
yUnAM vA sthavirANAM vA tasya nAstyupamA bhuvi ||66||  
 
yUnAM vA sthavirANAM vA tasya nAstyupamA bhuvi ||66||  
    
bahuduHkhahatasyAsya shokenopahatasya ca |  
 
bahuduHkhahatasyAsya shokenopahatasya ca |  
 +
 
vishrAmo jIvalokasya madyaM yuktyA niShevitam ||67||
 
vishrAmo jIvalokasya madyaM yuktyA niShevitam ||67||
   Line 926: Line 947:  
The liquor use astutely for the relaxation by the people will help those who are inflicted with intense pain and deep sorrow.[61-67]
 
The liquor use astutely for the relaxation by the people will help those who are inflicted with intense pain and deep sorrow.[61-67]
   −
अन्नपानवयोव्याधिबलकालत्रिकाणि षट् |  
+
अन्नपानवयोव्याधिबलकालत्रिकाणि षट् |
 +
 
त्रीन्दोषांस्त्रिविधं सत्त्वं ज्ञात्वा मद्यं पिबेत्सदा ||६८||  
 
त्रीन्दोषांस्त्रिविधं सत्त्वं ज्ञात्वा मद्यं पिबेत्सदा ||६८||  
    
तेषां त्रिकाणामष्टानां योजना युक्तिरुच्यते |  
 
तेषां त्रिकाणामष्टानां योजना युक्तिरुच्यते |  
 +
 
यया युक्त्या पिबन्मद्यं मद्यदोषैर्न युज्यते ||६९||  
 
यया युक्त्या पिबन्मद्यं मद्यदोषैर्न युज्यते ||६९||  
    
मद्यस्य च गुणान् सर्वान् यथोक्तान् स समश्नुते |  
 
मद्यस्य च गुणान् सर्वान् यथोक्तान् स समश्नुते |  
 +
 
धर्मार्थयोरपीडायै नरः सत्त्वगुणोच्छ्रितः ||७०||  
 
धर्मार्थयोरपीडायै नरः सत्त्वगुणोच्छ्रितः ||७०||  
    
सत्त्वानि तु प्रबुध्यन्ते प्रायशः प्रथमे मदे |  
 
सत्त्वानि तु प्रबुध्यन्ते प्रायशः प्रथमे मदे |  
 +
 
द्वितीयेऽव्यक्ततां यान्ति मध्ये चोत्तममध्ययोः ||७१||  
 
द्वितीयेऽव्यक्ततां यान्ति मध्ये चोत्तममध्ययोः ||७१||  
    
सस्यसम्बोधकं वर्षं, हेमप्रकृतिदर्शकः |  
 
सस्यसम्बोधकं वर्षं, हेमप्रकृतिदर्शकः |  
 +
 
हुताशः, सर्वसत्त्वानां मद्यं तूभयकारकम् ||७२||  
 
हुताशः, सर्वसत्त्वानां मद्यं तूभयकारकम् ||७२||  
    
प्रधानावरमध्यानां रूपाणां [१] व्यक्तिदर्शकः |  
 
प्रधानावरमध्यानां रूपाणां [१] व्यक्तिदर्शकः |  
 +
 
यथाऽग्निरेवं सत्त्वानां मद्यं प्रकृतिदर्शकम् ||७३||  
 
यथाऽग्निरेवं सत्त्वानां मद्यं प्रकृतिदर्शकम् ||७३||  
    
annapānavayōvyādhibalakālatrikāṇi ṣaṭ|  
 
annapānavayōvyādhibalakālatrikāṇi ṣaṭ|  
 +
 
trīndōṣāṁstrividhaṁ sattvaṁ jñātvā madyaṁ pibētsadā||68||  
 
trīndōṣāṁstrividhaṁ sattvaṁ jñātvā madyaṁ pibētsadā||68||  
    
tēṣāṁ trikāṇāmaṣṭānāṁ yōjanā yuktirucyatē|  
 
tēṣāṁ trikāṇāmaṣṭānāṁ yōjanā yuktirucyatē|  
 +
 
yayā yuktyā pibanmadyaṁ madyadōṣairna yujyatē||69||  
 
yayā yuktyā pibanmadyaṁ madyadōṣairna yujyatē||69||  
    
madyasya ca guṇān sarvān yathōktān sa samaśnutē|  
 
madyasya ca guṇān sarvān yathōktān sa samaśnutē|  
 +
 
dharmārthayōrapīḍāyai naraḥ sattvaguṇōcchritaḥ||70||  
 
dharmārthayōrapīḍāyai naraḥ sattvaguṇōcchritaḥ||70||  
    
sattvāni tu prabudhyantē prāyaśaḥ prathamē madē|  
 
sattvāni tu prabudhyantē prāyaśaḥ prathamē madē|  
 +
 
dvitīyē'vyaktatāṁ yānti madhyē cōttamamadhyayōḥ||71||  
 
dvitīyē'vyaktatāṁ yānti madhyē cōttamamadhyayōḥ||71||  
    
sasyasambōdhakaṁ varṣaṁ, hēmaprakr̥tidarśakaḥ|  
 
sasyasambōdhakaṁ varṣaṁ, hēmaprakr̥tidarśakaḥ|  
 +
 
hutāśaḥ, sarvasattvānāṁ madyaṁ tūbhayakārakam||72||  
 
hutāśaḥ, sarvasattvānāṁ madyaṁ tūbhayakārakam||72||  
    
pradhānāvaramadhyānāṁ rūpāṇāṁ [1] vyaktidarśakaḥ|  
 
pradhānāvaramadhyānāṁ rūpāṇāṁ [1] vyaktidarśakaḥ|  
 +
 
yathā'gnirēvaṁ sattvānāṁ madyaṁ prakr̥tidarśakam||73||
 
yathā'gnirēvaṁ sattvānāṁ madyaṁ prakr̥tidarśakam||73||
    
annapAnavayovyAdhibalakAlatrikANi ShaT |  
 
annapAnavayovyAdhibalakAlatrikANi ShaT |  
 +
 
trIndoShAMstrividhaM sattvaM j~jAtvA madyaM pibetsadA ||68||  
 
trIndoShAMstrividhaM sattvaM j~jAtvA madyaM pibetsadA ||68||  
    
teShAM trikANAmaShTAnAM yojanA yuktirucyate |  
 
teShAM trikANAmaShTAnAM yojanA yuktirucyate |  
 +
 
yayA yuktyA pibanmadyaM madyadoShairna yujyate ||69||  
 
yayA yuktyA pibanmadyaM madyadoShairna yujyate ||69||  
    
madyasya ca guNAn sarvAn yathoktAn sa samashnute |  
 
madyasya ca guNAn sarvAn yathoktAn sa samashnute |  
 +
 
dharmArthayorapIDAyai naraH sattvaguNocchritaH ||70||  
 
dharmArthayorapIDAyai naraH sattvaguNocchritaH ||70||  
    
sattvAni tu prabudhyante prAyashaH prathame made |  
 
sattvAni tu prabudhyante prAyashaH prathame made |  
 +
 
dvitIye~avyaktatAM yAnti madhye cottamamadhyayoH ||71||  
 
dvitIye~avyaktatAM yAnti madhye cottamamadhyayoH ||71||  
    
sasyasambodhakaM varShaM, hemaprakRutidarshakaH |  
 
sasyasambodhakaM varShaM, hemaprakRutidarshakaH |  
 +
 
hutAshaH, sarvasattvAnAM madyaM tUbhayakArakam ||72||  
 
hutAshaH, sarvasattvAnAM madyaM tUbhayakArakam ||72||  
    
pradhAnAvaramadhyAnAM rUpANAM [1] vyaktidarshakaH |  
 
pradhAnAvaramadhyAnAM rUpANAM [1] vyaktidarshakaH |  
 +
 
yathA~agnirevaM sattvAnAM madyaM prakRutidarshakam ||73||
 
yathA~agnirevaM sattvAnAM madyaM prakRutidarshakam ||73||
  

Navigation menu