Changes

Jump to navigation Jump to search
24 bytes added ,  18:47, 4 December 2018
Line 407: Line 407:     
मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान् |  
 
मद्यं हृदयमाविश्य स्वगुणैरोजसो गुणान् |  
 +
 
दशभिर्दश सङ्क्षोभ्य चेतो नयति विक्रियाम् ||२९||  
 
दशभिर्दश सङ्क्षोभ्य चेतो नयति विक्रियाम् ||२९||  
    
लघूष्णतीक्ष्णसूक्ष्माम्लव्यवाय्याशुगमेव च |  
 
लघूष्णतीक्ष्णसूक्ष्माम्लव्यवाय्याशुगमेव च |  
 +
 
रूक्षं विकाशि विशदं मद्यं दशगुणं स्मृतम् ||३०||  
 
रूक्षं विकाशि विशदं मद्यं दशगुणं स्मृतम् ||३०||  
    
गुरु शीतं मृदु श्लक्ष्णं बहलं मधुरं स्थिरम् |  
 
गुरु शीतं मृदु श्लक्ष्णं बहलं मधुरं स्थिरम् |  
 +
 
प्रसन्नं पिच्छिलं स्निग्धमोजो दशगुणं स्मृतम् ||३१||  
 
प्रसन्नं पिच्छिलं स्निग्धमोजो दशगुणं स्मृतम् ||३१||  
    
गुरुत्वं लाघवाच्छैत्यमौष्णादम्लस्वभावतः |  
 
गुरुत्वं लाघवाच्छैत्यमौष्णादम्लस्वभावतः |  
 +
 
माधुर्यं मार्दवं तैक्ष्ण्यात्प्रसादं चाशुभावनात् ||३२||  
 
माधुर्यं मार्दवं तैक्ष्ण्यात्प्रसादं चाशुभावनात् ||३२||  
    
रौक्ष्यात् स्नेहं व्यवायित्वात् स्थिरत्वं श्लक्ष्णतामपि |  
 
रौक्ष्यात् स्नेहं व्यवायित्वात् स्थिरत्वं श्लक्ष्णतामपि |  
 +
 
विकासिभावात्पैच्छिल्यं वैशद्यात्सान्द्रतां तथा ||३३||  
 
विकासिभावात्पैच्छिल्यं वैशद्यात्सान्द्रतां तथा ||३३||  
    
सौक्ष्म्यान्मद्यं निहन्त्येवमोजसः स्वगुणैर्गुणान् |  
 
सौक्ष्म्यान्मद्यं निहन्त्येवमोजसः स्वगुणैर्गुणान् |  
 +
 
सत्त्वं तदाश्रयं चाशु सङ्क्षोभ्य जनयेन्मदम् ||३४||  
 
सत्त्वं तदाश्रयं चाशु सङ्क्षोभ्य जनयेन्मदम् ||३४||  
    
रसवातादिमार्गाणां [१] सत्त्वबुद्धीन्द्रियात्मनाम् |  
 
रसवातादिमार्गाणां [१] सत्त्वबुद्धीन्द्रियात्मनाम् |  
 +
 
प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते ||३५||  
 
प्रधानस्यौजसश्चैव हृदयं स्थानमुच्यते ||३५||  
    
अतिपीतेन मद्येन विहतेनौजसा च तत् |  
 
अतिपीतेन मद्येन विहतेनौजसा च तत् |  
 +
 
हृदयं याति विकृतिं तत्रस्था ये च धातवः ||३६||
 
हृदयं याति विकृतिं तत्रस्था ये च धातवः ||३६||
    
madyaṁ hr̥dayamāviśya svaguṇairōjasō guṇān|  
 
madyaṁ hr̥dayamāviśya svaguṇairōjasō guṇān|  
 +
 
daśabhirdaśa saṅkṣōbhya cētō nayati vikriyām||29||  
 
daśabhirdaśa saṅkṣōbhya cētō nayati vikriyām||29||  
    
laghūṣṇatīkṣṇasūkṣmāmlavyavāyyāśugamēva ca|  
 
laghūṣṇatīkṣṇasūkṣmāmlavyavāyyāśugamēva ca|  
 +
 
rūkṣaṁ vikāśi viśadaṁ madyaṁ daśaguṇaṁ smr̥tam||30||  
 
rūkṣaṁ vikāśi viśadaṁ madyaṁ daśaguṇaṁ smr̥tam||30||  
    
guru śītaṁ mr̥du ślakṣṇaṁ bahalaṁ madhuraṁ sthiram|  
 
guru śītaṁ mr̥du ślakṣṇaṁ bahalaṁ madhuraṁ sthiram|  
 +
 
prasannaṁ picchilaṁ snigdhamōjō daśaguṇaṁ smr̥tam||31||  
 
prasannaṁ picchilaṁ snigdhamōjō daśaguṇaṁ smr̥tam||31||  
    
gurutvaṁ lāghavācchaityamauṣṇādamlasvabhāvataḥ|  
 
gurutvaṁ lāghavācchaityamauṣṇādamlasvabhāvataḥ|  
 +
 
mādhuryaṁ mārdavaṁ taikṣṇyātprasādaṁ cāśubhāvanāt||32||  
 
mādhuryaṁ mārdavaṁ taikṣṇyātprasādaṁ cāśubhāvanāt||32||  
    
raukṣyāt snēhaṁ vyavāyitvāt sthiratvaṁ ślakṣṇatāmapi|  
 
raukṣyāt snēhaṁ vyavāyitvāt sthiratvaṁ ślakṣṇatāmapi|  
 +
 
vikāsibhāvātpaicchilyaṁ vaiśadyātsāndratāṁ tathā||33||  
 
vikāsibhāvātpaicchilyaṁ vaiśadyātsāndratāṁ tathā||33||  
    
saukṣmyānmadyaṁ nihantyēvamōjasaḥ svaguṇairguṇān|  
 
saukṣmyānmadyaṁ nihantyēvamōjasaḥ svaguṇairguṇān|  
 +
 
sattvaṁ tadāśrayaṁ cāśu saṅkṣōbhya janayēnmadam||34||  
 
sattvaṁ tadāśrayaṁ cāśu saṅkṣōbhya janayēnmadam||34||  
    
rasavātādimārgāṇāṁ [1] sattvabuddhīndriyātmanām|  
 
rasavātādimārgāṇāṁ [1] sattvabuddhīndriyātmanām|  
 +
 
pradhānasyaujasaścaiva hr̥dayaṁ sthānamucyatē||35||             
 
pradhānasyaujasaścaiva hr̥dayaṁ sthānamucyatē||35||             
    
atipītēna madyēna vihatēnaujasā ca tat|  
 
atipītēna madyēna vihatēnaujasā ca tat|  
 +
 
hr̥dayaṁ yāti vikr̥tiṁ tatrasthā yē ca dhātavaḥ||36||  
 
hr̥dayaṁ yāti vikr̥tiṁ tatrasthā yē ca dhātavaḥ||36||  
    
madyaM hRudayamAvishya svaguNairojaso guNAn |  
 
madyaM hRudayamAvishya svaguNairojaso guNAn |  
 +
 
dashabhirdasha sa~gkShobhya ceto nayati vikriyAm ||29||  
 
dashabhirdasha sa~gkShobhya ceto nayati vikriyAm ||29||  
    
laghUShNatIkShNasUkShmAmlavyavAyyAshugameva ca |  
 
laghUShNatIkShNasUkShmAmlavyavAyyAshugameva ca |  
 +
 
rUkShaM vikAshi vishadaM madyaM dashaguNaM smRutam ||30||  
 
rUkShaM vikAshi vishadaM madyaM dashaguNaM smRutam ||30||  
    
guru shItaM mRudu shlakShNaM bahalaM madhuraM sthiram |  
 
guru shItaM mRudu shlakShNaM bahalaM madhuraM sthiram |  
 +
 
prasannaM picchilaM snigdhamojo dashaguNaM smRutam ||31||  
 
prasannaM picchilaM snigdhamojo dashaguNaM smRutam ||31||  
    
gurutvaM lAghavAcchaityamauShNAdamlasvabhAvataH |  
 
gurutvaM lAghavAcchaityamauShNAdamlasvabhAvataH |  
 +
 
mAdhuryaM mArdavaM taikShNyAtprasAdaM cAshubhAvanAt ||32||  
 
mAdhuryaM mArdavaM taikShNyAtprasAdaM cAshubhAvanAt ||32||  
    
raukShyAt snehaM vyavAyitvAt sthiratvaM shlakShNatAmapi |  
 
raukShyAt snehaM vyavAyitvAt sthiratvaM shlakShNatAmapi |  
 +
 
vikAsibhAvAtpaicchilyaM vaishadyAtsAndratAM tathA ||33||  
 
vikAsibhAvAtpaicchilyaM vaishadyAtsAndratAM tathA ||33||  
    
saukShmyAnmadyaM nihantyevamojasaH svaguNairguNAn |  
 
saukShmyAnmadyaM nihantyevamojasaH svaguNairguNAn |  
 +
 
sattvaM tadAshrayaM cAshu sa~gkShobhya janayenmadam ||34||  
 
sattvaM tadAshrayaM cAshu sa~gkShobhya janayenmadam ||34||  
    
rasavAtAdimArgANAM [1] sattvabuddhIndriyAtmanAm |  
 
rasavAtAdimArgANAM [1] sattvabuddhIndriyAtmanAm |  
 +
 
pradhAnasyaujasashcaiva hRudayaM sthAnamucyate ||35||  
 
pradhAnasyaujasashcaiva hRudayaM sthAnamucyate ||35||  
    
atipItena madyena vihatenaujasA ca tat |  
 
atipItena madyena vihatenaujasA ca tat |  
 +
 
hRudayaM yAti vikRutiM tatrasthA ye ca dhAtavaH ||36||
 
hRudayaM yAti vikRutiM tatrasthA ye ca dhAtavaH ||36||
  

Navigation menu