Changes

Jump to navigation Jump to search
16 bytes added ,  10:54, 26 May 2018
Line 2,216: Line 2,216:  
For this purpose, ''rakta shali, shashtika'' type of ''purana'' (preserved for over an year) rice are the best and should be given in the form of ''yavagu'' (gruel), ''odana'' (boiled rice), ''laja'' (fried paddy) as these mitigate ''jwara'' of the patient. [177-179]
 
For this purpose, ''rakta shali, shashtika'' type of ''purana'' (preserved for over an year) rice are the best and should be given in the form of ''yavagu'' (gruel), ''odana'' (boiled rice), ''laja'' (fried paddy) as these mitigate ''jwara'' of the patient. [177-179]
   −
==== Ten types of yavagu (gruel) in jwara ====
+
==== Ten types of ''yavagu'' (gruel) in ''jwara'' ====
    
लाजपेयां सुखजरां पिप्पलीनागरैः शृताम्||१७९||  
 
लाजपेयां सुखजरां पिप्पलीनागरैः शृताम्||१७९||  
 +
 
पिबेज्ज्वरी ज्वरहरां क्षुद्वानल्पाग्निरादितः|  
 
पिबेज्ज्वरी ज्वरहरां क्षुद्वानल्पाग्निरादितः|  
 
अम्लाभिलाषी तामेव दाडिमाम्लां सनागराम्||१८०||  
 
अम्लाभिलाषी तामेव दाडिमाम्लां सनागराम्||१८०||  
 +
 
सृष्टविट् पैत्तिको वाऽथ शीतां मधुयुतां पिबेत्|  
 
सृष्टविट् पैत्तिको वाऽथ शीतां मधुयुतां पिबेत्|  
 
पेयां वा रक्तशालीनां पार्श्वबस्तिशिरोरुजि||१८१||  
 
पेयां वा रक्तशालीनां पार्श्वबस्तिशिरोरुजि||१८१||  
 +
 
श्वदंष्ट्राकण्टकारिभ्यां सिद्धां ज्वरहरां पिबेत्|  
 
श्वदंष्ट्राकण्टकारिभ्यां सिद्धां ज्वरहरां पिबेत्|  
 
ज्वरातिसारी पेयां वा पिबेत् साम्लां शृतां नरः||१८२||  
 
ज्वरातिसारी पेयां वा पिबेत् साम्लां शृतां नरः||१८२||  
 +
 
पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः|  
 
पृश्निपर्णीबलाबिल्वनागरोत्पलधान्यकैः|  
 
शृतां विदारीगन्धाद्यैर्दीपनीं स्वेदनीं नरः||१८३||  
 
शृतां विदारीगन्धाद्यैर्दीपनीं स्वेदनीं नरः||१८३||  
 +
 
कासी श्वासी च हिक्की च यवागूं ज्वरितः पिबेत्|  
 
कासी श्वासी च हिक्की च यवागूं ज्वरितः पिबेत्|  
 
विबद्धवर्चाः सयवां पिप्पल्यामलकैः शृताम्||१८४||  
 
विबद्धवर्चाः सयवां पिप्पल्यामलकैः शृताम्||१८४||  
 +
 
सर्पिष्मतीं पिबेत् पेयां ज्वरी दोषानुलोमनीम्|  
 
सर्पिष्मतीं पिबेत् पेयां ज्वरी दोषानुलोमनीम्|  
 
कोष्ठे विबद्धे सरुजि पिबेत् पेयां शृतां ज्वरी||१८५||  
 
कोष्ठे विबद्धे सरुजि पिबेत् पेयां शृतां ज्वरी||१८५||  
 +
 
मृद्वीकापिप्पलीमूलचव्यामलकनागरैः|  
 
मृद्वीकापिप्पलीमूलचव्यामलकनागरैः|  
 
पिबेत् सबिल्वां पेयां वा ज्वरे सपरिकर्तिके||१८६||  
 
पिबेत् सबिल्वां पेयां वा ज्वरे सपरिकर्तिके||१८६||  
 +
 
बलावृक्षाम्लकोलाम्लकलशीधावनीशृताम्|  
 
बलावृक्षाम्लकोलाम्लकलशीधावनीशृताम्|  
 
अस्वेदनिद्रस्तृष्णार्तः पिबेत् पेयां सशर्कराम्||१८७||  
 
अस्वेदनिद्रस्तृष्णार्तः पिबेत् पेयां सशर्कराम्||१८७||  
 +
 
नागरामलकैः सिद्धां घृतभृष्टां ज्वरापहाम्|१८८|  
 
नागरामलकैः सिद्धां घृतभृष्टां ज्वरापहाम्|१८८|  
    
lājapēyāṁ sukhajarāṁ pippalīnāgaraiḥ śr̥tām||179||  
 
lājapēyāṁ sukhajarāṁ pippalīnāgaraiḥ śr̥tām||179||  
 +
 
pibējjvarī jvaraharāṁ kṣudvānalpāgnirāditaḥ|  
 
pibējjvarī jvaraharāṁ kṣudvānalpāgnirāditaḥ|  
 
amlābhilāṣī tāmēva dāḍimāmlāṁ sanāgarām||180||  
 
amlābhilāṣī tāmēva dāḍimāmlāṁ sanāgarām||180||  
 +
 
sr̥ṣṭaviṭ paittikō vā'tha śītāṁ madhuyutāṁ pibēt|  
 
sr̥ṣṭaviṭ paittikō vā'tha śītāṁ madhuyutāṁ pibēt|  
 
pēyāṁ vā raktaśālīnāṁ pārśvabastiśirōruji||181||  
 
pēyāṁ vā raktaśālīnāṁ pārśvabastiśirōruji||181||  
 +
 
śvadaṁṣṭrākaṇṭakāribhyāṁ siddhāṁ jvaraharāṁ pibēt|  
 
śvadaṁṣṭrākaṇṭakāribhyāṁ siddhāṁ jvaraharāṁ pibēt|  
 
jvarātisārī pēyāṁ vā pibēt sāmlāṁ śr̥tāṁ naraḥ||182||  
 
jvarātisārī pēyāṁ vā pibēt sāmlāṁ śr̥tāṁ naraḥ||182||  
 +
 
pr̥śniparṇībalābilvanāgarōtpaladhānyakaiḥ|  
 
pr̥śniparṇībalābilvanāgarōtpaladhānyakaiḥ|  
 
śr̥tāṁ vidārīgandhādyairdīpanīṁ svēdanīṁ naraḥ||183||  
 
śr̥tāṁ vidārīgandhādyairdīpanīṁ svēdanīṁ naraḥ||183||  
 +
 
kāsī śvāsī ca hikkī ca yavāgūṁ jvaritaḥ pibēt|  
 
kāsī śvāsī ca hikkī ca yavāgūṁ jvaritaḥ pibēt|  
 
vibaddhavarcāḥ sayavāṁ pippalyāmalakaiḥ śr̥tām||184||  
 
vibaddhavarcāḥ sayavāṁ pippalyāmalakaiḥ śr̥tām||184||  
 +
 
sarpiṣmatīṁ pibēt pēyāṁ jvarī dōṣānulōmanīm|  
 
sarpiṣmatīṁ pibēt pēyāṁ jvarī dōṣānulōmanīm|  
 
kōṣṭhē vibaddhē saruji pibēt pēyāṁ śr̥tāṁ jvarī||185||  
 
kōṣṭhē vibaddhē saruji pibēt pēyāṁ śr̥tāṁ jvarī||185||  
 +
 
mr̥dvīkāpippalīmūlacavyāmalakanāgaraiḥ|  
 
mr̥dvīkāpippalīmūlacavyāmalakanāgaraiḥ|  
 
pibēt sabilvāṁ pēyāṁ vā jvarē saparikartikē||186||  
 
pibēt sabilvāṁ pēyāṁ vā jvarē saparikartikē||186||  
 +
 
balāvr̥kṣāmlakōlāmlakalaśīdhāvanīśr̥tām|  
 
balāvr̥kṣāmlakōlāmlakalaśīdhāvanīśr̥tām|  
 
asvēdanidrastr̥ṣṇārtaḥ pibēt pēyāṁ saśarkarām||187||  
 
asvēdanidrastr̥ṣṇārtaḥ pibēt pēyāṁ saśarkarām||187||  
 +
 
nāgarāmalakaiḥ siddhāṁ ghr̥tabhr̥ṣṭāṁ jvarāpahām|188|  
 
nāgarāmalakaiḥ siddhāṁ ghr̥tabhr̥ṣṭāṁ jvarāpahām|188|  
    
lAjapeyAM sukhajarAM pippalInAgaraiH shRutAm||179||  
 
lAjapeyAM sukhajarAM pippalInAgaraiH shRutAm||179||  
 +
 
pibejjvarI jvaraharAM kShudvAnalpAgnirAditaH|  
 
pibejjvarI jvaraharAM kShudvAnalpAgnirAditaH|  
 
amlAbhilAShI tAmeva dADimAmlAM sanAgarAm||180||  
 
amlAbhilAShI tAmeva dADimAmlAM sanAgarAm||180||  
 +
 
sRuShTaviT paittiko vA~atha shItAM madhuyutAM pibet|  
 
sRuShTaviT paittiko vA~atha shItAM madhuyutAM pibet|  
 
peyAM vA raktashAlInAM pArshvabastishiroruji||181||  
 
peyAM vA raktashAlInAM pArshvabastishiroruji||181||  
 +
 
shvadaMShTrAkaNTakAribhyAM siddhAM jvaraharAM pibet|  
 
shvadaMShTrAkaNTakAribhyAM siddhAM jvaraharAM pibet|  
 
jvarAtisArI peyAM vA pibet sAmlAM shRutAM naraH||182||  
 
jvarAtisArI peyAM vA pibet sAmlAM shRutAM naraH||182||  
 +
 
pRushniparNIbalAbilvanAgarotpaladhAnyakaiH|  
 
pRushniparNIbalAbilvanAgarotpaladhAnyakaiH|  
 
shRutAM vidArIgandhAdyairdIpanIM svedanIM naraH||183||  
 
shRutAM vidArIgandhAdyairdIpanIM svedanIM naraH||183||  
 +
 
kAsI shvAsI ca hikkI ca yavAgUM jvaritaH pibet|  
 
kAsI shvAsI ca hikkI ca yavAgUM jvaritaH pibet|  
 
vibaddhavarcAH sayavAM pippalyAmalakaiH shRutAm||184||  
 
vibaddhavarcAH sayavAM pippalyAmalakaiH shRutAm||184||  
 +
 
sarpiShmatIM pibet peyAM jvarI doShAnulomanIm|  
 
sarpiShmatIM pibet peyAM jvarI doShAnulomanIm|  
koShThe vibaddhe saruji pibet peyAM shRutAM jvarI||185||  
+
koShThe vibaddhe saruji pibet peyAM shRutAM jvarI||185||
 +
 
mRudvIkApippalImUlacavyAmalakanAgaraiH|  
 
mRudvIkApippalImUlacavyAmalakanAgaraiH|  
 
pibet sabilvAM peyAM vA jvare saparikartike||186||  
 
pibet sabilvAM peyAM vA jvare saparikartike||186||  
 +
 
balAvRukShAmlakolAmlakalashIdhAvanIshRutAm|  
 
balAvRukShAmlakolAmlakalashIdhAvanIshRutAm|  
 
asvedanidrastRuShNArtaH pibet peyAM sasharkarAm||187||  
 
asvedanidrastRuShNArtaH pibet peyAM sasharkarAm||187||  
 +
 
nAgarAmalakaiH siddhAM ghRutabhRuShTAM jvarApahAm|188|  
 
nAgarAmalakaiH siddhAM ghRutabhRuShTAM jvarApahAm|188|  
   −
¨ The peya prepared with laja (fried paddy) and boiled with pippali and nagara is light to digest and should be given to the patient in the beginning of the jwara when the digestive power is reduced. However, it should be ascertained before administration that the patient is desirous for food before administration.
+
*The ''peya'' prepared with laja (fried paddy) and boiled with pippali and nagara is light to digest and should be given to the patient in the beginning of the jwara when the digestive power is reduced. However, it should be ascertained before administration that the patient is desirous for food before administration.
¨ If there is movement of bowel and the patient is desirous of sour things, then the peya described above should be made sour by adding daḍima and should be given along with nagara.
+
*If there is movement of bowel and the patient is desirous of sour things, then the peya described above should be made sour by adding daḍima and should be given along with nagara.
¨ The above mentioned peya should be cooled and added with honey before administration in paittika type of patient.
+
*The above mentioned peya should be cooled and added with honey before administration in paittika type of patient.
¨ A patient suffering from shula (pain) in the parshva (flanks), basti (urinary bladder) and shira (head) regions should be given peya prepared from red variety of shali rice and boiled with shvadashtra and kantakari as this alleviates jwara.
+
*A patient suffering from shula (pain) in the parshva (flanks), basti (urinary bladder) and shira (head) regions should be given peya prepared from red variety of shali rice and boiled with shvadashtra and kantakari as this alleviates jwara.
¨ A person suffering from jwaratisara (fever associated with diarrhoea) should be given peya which is sour and is boiled with prishniparni, bala, bilva, nagara, utpala and dhanyaka.
+
*A person suffering from jwaratisara (fever associated with diarrhoea) should be given peya which is sour and is boiled with prishniparni, bala, bilva, nagara, utpala and dhanyaka.
¨   Patients suffering from jwara associated with kasa (bronchitis), shwasa (difficulty in breathing) and hikka (hiccups) should be given yavagu prepared by boiling with the group of drugs belonging to vidarigandhadi gana, which acts as a stimulant of digestion and promotes sweating.
+
*Patients suffering from jwara associated with kasa (bronchitis), shwasa (difficulty in breathing) and hikka (hiccups) should be given yavagu prepared by boiling with the group of drugs belonging to vidarigandhadi gana, which acts as a stimulant of digestion and promotes sweating.
¨ Peya prepared of yava (barley) boiled with pippali and amalaki should be given to a patient suffering from jwara associated with koshthabaddhata(constipation). It causes anulomana (downward movement) of dosa. This peya mixed with ghee should be taken by the patient suffering from jwara associated with constipation.
+
*Peya prepared of yava (barley) boiled with pippali and amalaki should be given to a patient suffering from jwara associated with koshthabaddhata(constipation). It causes anulomana (downward movement) of dosa. This peya mixed with ghee should be taken by the patient suffering from jwara associated with constipation.
¨ The peya prepared by boiling with mridvika, pippali mula, chavya, amalaka and nagara should be taken by the patient suffering from jwara associated with constipation and pain.
+
*The peya prepared by boiling with mridvika, pippali mula, chavya, amalaka and nagara should be taken by the patient suffering from jwara associated with constipation and pain.
¨ Peya boiled with bala, vrikshamla, kolamla, kalashi (simha pucchi), dhavani (kantakari) and bilva should be given to a patient suffering from jwara associated with sawing pain. (cutting pain).
+
*Peya boiled with bala, vrikshamla, kolamla, kalashi (simha pucchi), dhavani (kantakari) and bilva should be given to a patient suffering from jwara associated with sawing pain. (cutting pain).
¨ Peya prepared by boiling with nagara and amalaka fried with ghee and mixed with sugar is jwaraghna (alleviates jwara). It should be given to a patient suffering from asweda (absence of sweating), anidra (sleeplessness) and trishna (morbid thirst). (179-188)
+
*Peya prepared by boiling with nagara and amalaka fried with ghee and mixed with sugar is jwaraghna (alleviates jwara). It should be given to a patient suffering from asweda (absence of sweating), anidra (sleeplessness) and trishna (morbid thirst). (179-188)
    
==== Indications of soup ====
 
==== Indications of soup ====

Navigation menu