Changes

Jump to navigation Jump to search
Line 1,547: Line 1,547:  
यत्किञ्चित् कफवातघ्नमुष्णं वातानुलोमनम् |  
 
यत्किञ्चित् कफवातघ्नमुष्णं वातानुलोमनम् |  
 
भेषजं पानमत्रं वा तद्धितं श्वासहिक्किने ||१४७||  
 
भेषजं पानमत्रं वा तद्धितं श्वासहिक्किने ||१४७||  
 +
 
वातकृद्वा कफहरं कफकृद्वाऽनिलापहम् |  
 
वातकृद्वा कफहरं कफकृद्वाऽनिलापहम् |  
 
कार्यं नैकान्तिकं ताभ्यां प्रायः श्रेयोऽनिलापहम् ||१४८||  
 
कार्यं नैकान्तिकं ताभ्यां प्रायः श्रेयोऽनिलापहम् ||१४८||  
 +
 
सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत् |  
 
सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत् |  
 
नात्यर्थं  शमनेऽपायो भृशोऽशक्यश्च कर्शने ||१४९||  
 
नात्यर्थं  शमनेऽपायो भृशोऽशक्यश्च कर्शने ||१४९||  
 +
 
तस्माच्छुद्धानशुद्धांश्च शमनैर्बृंहणैरपि |  
 
तस्माच्छुद्धानशुद्धांश्च शमनैर्बृंहणैरपि |  
 
हिक्काश्वासार्दिताञ्जन्तून् प्रायशः समुपाचरेत् ||१५०||  
 
हिक्काश्वासार्दिताञ्जन्तून् प्रायशः समुपाचरेत् ||१५०||  
 +
 
yatkiñcit kaphavātaghnamuṣṇaṁ vātānulōmanam|  
 
yatkiñcit kaphavātaghnamuṣṇaṁ vātānulōmanam|  
 
bhēṣajaṁ pānamatraṁ vā taddhitaṁ śvāsahikkinē||147||  
 
bhēṣajaṁ pānamatraṁ vā taddhitaṁ śvāsahikkinē||147||  
 +
 
vātakr̥dvā kaphaharaṁ kaphakr̥dvā'nilāpaham|  
 
vātakr̥dvā kaphaharaṁ kaphakr̥dvā'nilāpaham|  
 
kāryaṁ naikāntikaṁ tābhyāṁ prāyaḥ śrēyō'nilāpaham||148||  
 
kāryaṁ naikāntikaṁ tābhyāṁ prāyaḥ śrēyō'nilāpaham||148||  
 +
 
sarvēṣāṁ br̥ṁhaṇē hyalpaḥ śakyaśca prāyaśō bhavēt|  
 
sarvēṣāṁ br̥ṁhaṇē hyalpaḥ śakyaśca prāyaśō bhavēt|  
 
nātyarthaṁ [1] śamanē'pāyō bhr̥śō'śakyaśca karśanē||149||  
 
nātyarthaṁ [1] śamanē'pāyō bhr̥śō'śakyaśca karśanē||149||  
 +
 
tasmācchuddhānaśuddhāṁśca śamanairbr̥ṁhaṇairapi|  
 
tasmācchuddhānaśuddhāṁśca śamanairbr̥ṁhaṇairapi|  
 
hikkāśvāsārditāñjantūn prāyaśaḥ samupācarēt||150||  
 
hikkāśvāsārditāñjantūn prāyaśaḥ samupācarēt||150||  
 +
 
yatki~jcit kaphavAtaghnamuShNaM vAtAnulomanam |  
 
yatki~jcit kaphavAtaghnamuShNaM vAtAnulomanam |  
 
bheShajaM pAnamatraM vA taddhitaM shvAsahikkine ||147||  
 
bheShajaM pAnamatraM vA taddhitaM shvAsahikkine ||147||  
 +
 
vAtakRudvA kaphaharaM kaphakRudvA~anilApaham |  
 
vAtakRudvA kaphaharaM kaphakRudvA~anilApaham |  
 
kAryaM naikAntikaM tAbhyAM prAyaH shreyo~anilApaham ||148||  
 
kAryaM naikAntikaM tAbhyAM prAyaH shreyo~anilApaham ||148||  
 +
 
sarveShAM bRuMhaNe hyalpaH shakyashca prAyasho bhavet |  
 
sarveShAM bRuMhaNe hyalpaH shakyashca prAyasho bhavet |  
 
nAtyarthaM [1] shamane~apAyo bhRusho~ashakyashca karshane ||149||  
 
nAtyarthaM [1] shamane~apAyo bhRusho~ashakyashca karshane ||149||  
 +
 
tasmAcchuddhAnashuddhAMshca shamanairbRuMhaNairapi |  
 
tasmAcchuddhAnashuddhAMshca shamanairbRuMhaNairapi |  
 
hikkAshvAsArditA~jjantUn prAyashaH samupAcaret ||150||
 
hikkAshvAsArditA~jjantUn prAyashaH samupAcaret ||150||
 +
 
The food, drinks and drugs having kapha-vatahara and ushna (hot) property which facilitate the normal movement of vata (vatanulomana) should be given in the patient of hikka and shwasa.
 
The food, drinks and drugs having kapha-vatahara and ushna (hot) property which facilitate the normal movement of vata (vatanulomana) should be given in the patient of hikka and shwasa.
 +
 
Hikka shwasa treatment based on doshas: The medicines or food that aggravate vata and destroy kapha or aggravate kapha and alleviate vata must never be used in the treatment. However drugs that alleviate vata and aggravate kapha can be used in exceptional conditions.  
 
Hikka shwasa treatment based on doshas: The medicines or food that aggravate vata and destroy kapha or aggravate kapha and alleviate vata must never be used in the treatment. However drugs that alleviate vata and aggravate kapha can be used in exceptional conditions.  
 +
 
Brimhana (nourishment therapy) administered in hikka and shwasa and its complications make them curable. The shamana treatment (palliative therapy) prevents the complications. Karshana (depletion therapy) makes hikka and shwasa incurable.  
 
Brimhana (nourishment therapy) administered in hikka and shwasa and its complications make them curable. The shamana treatment (palliative therapy) prevents the complications. Karshana (depletion therapy) makes hikka and shwasa incurable.  
Hence shamana (palliative) and brimhana (nourishment) therapy should be done in hikka and shwasa with or without purification of the body. (147-150)
+
 
 +
Hence shamana (palliative) and brimhana (nourishment) therapy should be done in hikka and shwasa with or without purification of the body. [147-150]
    
==== Summary ====
 
==== Summary ====

Navigation menu