Changes

Jump to navigation Jump to search
Line 227: Line 227:  
==== Code of conduct for medical student and professional ====
 
==== Code of conduct for medical student and professional ====
   −
अथैनमग्निसकाशेब्राह्मणसकाशेभिषक्सकाशेचानुशिष्यात्-ब्रह्मचारिणा श्मश्रुधारिणसत्यवादिनाऽमांसादेनमेध्यसेविनानिर्मत्सरेणाशस्त्रधारिणाचभवितव्यं,नचतेमद्वचनात्किञ्चिदकार्यंस्यादन्यत्रराजद्विष्टात्प्राणहराद्विपुलादधर्म्यादनर्थसम्प्रयुक्ताद्वाऽप्यर्थात्;मदर्पणेनमत्प्रधानेनमदधीनेनमत्प्रियहितानुवर्तिनाचशश्वद्भवितव्यं,पुत्रवद्दासवदर्थिवच्चोपचरताऽनुवस्तव्योऽहम्अनुत्सेकेनावहितेनानन्यमनसाविनीतेनावेक्ष्यावेक्ष्यकारिणाऽनसूयकेनचाभ्यनुज्ञातेनप्रविचरितव्यम्, अनुज्ञातेन(चाननुज्ञातेनच)प्रविचरतापूर्वंगुर्वर्थोपाहरणेयथाशक्तिप्रयतितव्यं,कर्मसिद्धिमर्थसिद्धंयशोलाभंप्रेत्यचस्वर्गमिच्छताभिषजात्वया गोब्राह्मणमादौकृत्वासर्वप्राणभृतांशर्माशासितव्यमहरहरुत्तिष्ठताचोपविशताच,सर्वात्मनाचातुराणामारोग्यायप्रयतितव्यं, जीवितहेतोरपिचातुरेभ्योनाभिद्रोग्धव्यं,मनसाऽपिचपरस्त्रियोनाभिगमनीयास्तथासर्वमेवपरस्वं,निभृतवेशपरिच्छदेनभवितव्यम्, अशौण्डेनापापेनापापसहायेनच,श्लक्ष्णशुक्लधर्म्यशर्म्यधन्यसत्यहितमितवचसादेशकालविचारिणास्मृतिमताज्ञानोत्थानोपकरणसम्पत्सुनित्यंयत्नवताच;नचकदाचिद्राजद्विष्टानांराजद्वेषिणांवामहाजनद्विष्टानांमहाजनद्वेषिणांवाऽप्यौषधमनुविधातव्यं,तथा
+
अथैनमग्निसकाशेब्राह्मणसकाशेभिषक्सकाशेचानुशिष्यात्-ब्रह्मचारिणा श्मश्रुधारिणसत्यवादिनाऽमांसादेनमेध्यसेविनानिर्मत्सरेणाशस्त्रधारिणाचभवितव्यं,नचतेमद्वचनात्किञ्चिदकार्यंस्यादन्यत्रराजद्विष्टात्प्राणहराद्विपुलादधर्म्यादनर्थसम्प्रयुक्ताद्वाऽप्यर्थात्;मदर्पणेनमत्प्रधानेनमदधीनेनमत्प्रियहितानुवर्तिनाचशश्वद्भवितव्यं,
 +
पुत्रवद्दासवदर्थिवच्चोपचरताऽनुवस्तव्योऽहम्अनुत्सेकेनावहितेनानन्यमनसाविनीतेनावेक्ष्यावेक्ष्यकारिणाऽनसूयकेनचाभ्यनुज्ञातेनप्रविचरितव्यम्, अनुज्ञातेन(चाननुज्ञातेनच)प्रविचरतापूर्वंगुर्वर्थोपाहरणेयथाशक्तिप्रयतितव्यं,कर्मसिद्धिमर्थसिद्धंयशोलाभंप्रेत्यचस्वर्गमिच्छताभिषजात्वया गोब्राह्मणमादौकृत्वासर्वप्राणभृतांशर्माशासितव्यमहरहरुत्तिष्ठताचोपविशताच,सर्वात्मनाचातुराणामारोग्यायप्रयतितव्यं, जीवितहेतोरपिचातुरेभ्योनाभिद्रोग्धव्यं,मनसाऽपिचपरस्त्रियोनाभिगमनीयास्तथासर्वमेवपरस्वं,निभृतवेशपरिच्छदेनभवितव्यम्, अशौण्डेनापापेनापापसहायेनच,श्लक्ष्णशुक्लधर्म्यशर्म्यधन्यसत्यहितमितवचसादेशकालविचारिणास्मृतिमताज्ञानोत्थानोपकरणसम्पत्सुनित्यंयत्नवताच;नचकदाचिद्राजद्विष्टानांराजद्वेषिणांवामहाजनद्विष्टानांमहाजनद्वेषिणांवाऽप्यौषधमनुविधातव्यं,तथा
 
सर्वेषामत्यर्थविकृतदुष्टदुःखशीलाचारोपचाराणामनपवादप्रतिकारणां मुमूर्षूणांच,तथैवासन्निहितेश्वराणांस्त्रीणामनध्यक्षाणांवा;नच कदाचित्स्त्रीदत्तमामिषमादातव्यमननुज्ञातंभर्त्राऽथवाऽध्यक्षेण,आतुरकुलं
 
सर्वेषामत्यर्थविकृतदुष्टदुःखशीलाचारोपचाराणामनपवादप्रतिकारणां मुमूर्षूणांच,तथैवासन्निहितेश्वराणांस्त्रीणामनध्यक्षाणांवा;नच कदाचित्स्त्रीदत्तमामिषमादातव्यमननुज्ञातंभर्त्राऽथवाऽध्यक्षेण,आतुरकुलं
 
चानुप्रविशताविदितेनानुमतप्रवेशिनासार्धंपुरुषेणसुसंवीतेनावाक्शिरसास्मृतिमतास्तिमितेनावेक्ष्यावेक्ष्यमनसासर्वमाचरतासम्यगनुप्रवेष्टव्यम्,अनुप्रविश्यचवाङ्मनोबुद्धीन्द्रियाणिनक्वचित् प्रणिधातव्यान्यन्यत्रातुरादातुरोपकारार्थादातुरगतेष्वन्येषुवाभावेषु,नचातुरकुलप्रवृत्तयोबहिर्निश्चारयितव्याः, ह्रसितंचायुषःप्रमाणमातुरस्यजानताऽपित्वयानवर्णयितव्यंतत्रयत्रोच्यमानमातुरस्यान्यस्यवाऽप्युपघातायसम्पद्यते;ज्ञानवताऽपिचनात्यर्थमात्मनोज्ञानेविकत्थितव्यम्,आप्तादपिहि विकत्थमानादत्यर्थमुद्विजन्त्यनेके||१३||
 
चानुप्रविशताविदितेनानुमतप्रवेशिनासार्धंपुरुषेणसुसंवीतेनावाक्शिरसास्मृतिमतास्तिमितेनावेक्ष्यावेक्ष्यमनसासर्वमाचरतासम्यगनुप्रवेष्टव्यम्,अनुप्रविश्यचवाङ्मनोबुद्धीन्द्रियाणिनक्वचित् प्रणिधातव्यान्यन्यत्रातुरादातुरोपकारार्थादातुरगतेष्वन्येषुवाभावेषु,नचातुरकुलप्रवृत्तयोबहिर्निश्चारयितव्याः, ह्रसितंचायुषःप्रमाणमातुरस्यजानताऽपित्वयानवर्णयितव्यंतत्रयत्रोच्यमानमातुरस्यान्यस्यवाऽप्युपघातायसम्पद्यते;ज्ञानवताऽपिचनात्यर्थमात्मनोज्ञानेविकत्थितव्यम्,आप्तादपिहि विकत्थमानादत्यर्थमुद्विजन्त्यनेके||१३||
Line 260: Line 261:  
चकुर्वन्नध्याप्यः, अतोऽन्यथात्वनध्याप्यः| अध्याप्यमध्यापयन्ह्याचार्योयथोक्तैश्चाध्यापनफलैर्योगमाप्नोत्यन्यैश्चानुक्तैः
 
चकुर्वन्नध्याप्यः, अतोऽन्यथात्वनध्याप्यः| अध्याप्यमध्यापयन्ह्याचार्योयथोक्तैश्चाध्यापनफलैर्योगमाप्नोत्यन्यैश्चानुक्तैः
 
श्रेयस्करैर्गुणैःशिष्यमात्मानंचयुनक्ति| इत्यध्यापनविधिरुक्तः||१४||  
 
श्रेयस्करैर्गुणैःशिष्यमात्मानंचयुनक्ति| इत्यध्यापनविधिरुक्तः||१४||  
 +
 
na caiva hyasti sutaramāyurvēdasya pāraṁ, tasmādapramattaḥ śaśvadabhiyōgamasmin gacchēt, ētacca  kāryam, ēvambhūyaśca vr̥ttasauṣṭhavamanasūyatā parēbhyō'pyāgamayitavyaṁ, kr̥tsnō hi lōkō buddhimatāmācāryaḥ śatruścābuddhimatām, ataścābhisamīkṣya buddhimatā'mitrasyāpi dhanyaṁ yaśasyamāyuṣyaṁ pauṣṭikaṁ laukyamabhyupadiśatō  vacaḥ śrōtavyamanuvidhātavyaṁ cēti| ataḥ paramidaṁ brūyāt- dēvatāgnidvijaguruvr̥ddhasiddhācāryēṣu tē nityaṁ samyagvartitavyaṁ, tēṣutēsamyagvartamānasyāyamagniḥsarvagandharasaratnabījāniyathēritāścadēvatāḥśivāyasyuḥ,atō'nyathāvartamānasyāśivāyēti|ēvaṁbruvaticācāryēśiṣyaḥ‘tathā’itibrūyāt|yathōpadēśaṁcakurvannadhyāpyaḥ,atō'nyathātvanadhyāpyaḥ|adhyāpyamadhyāpayanhyācāryōyathōktaiścādhyāpanaphalairyōgamāpnōtyanyaiścānuktaiḥśrēyaskarairguṇaiḥ śiṣyamātmānaṁ ca yunakti| ityadhyāpanavidhiruktaḥ||14||  
 
na caiva hyasti sutaramāyurvēdasya pāraṁ, tasmādapramattaḥ śaśvadabhiyōgamasmin gacchēt, ētacca  kāryam, ēvambhūyaśca vr̥ttasauṣṭhavamanasūyatā parēbhyō'pyāgamayitavyaṁ, kr̥tsnō hi lōkō buddhimatāmācāryaḥ śatruścābuddhimatām, ataścābhisamīkṣya buddhimatā'mitrasyāpi dhanyaṁ yaśasyamāyuṣyaṁ pauṣṭikaṁ laukyamabhyupadiśatō  vacaḥ śrōtavyamanuvidhātavyaṁ cēti| ataḥ paramidaṁ brūyāt- dēvatāgnidvijaguruvr̥ddhasiddhācāryēṣu tē nityaṁ samyagvartitavyaṁ, tēṣutēsamyagvartamānasyāyamagniḥsarvagandharasaratnabījāniyathēritāścadēvatāḥśivāyasyuḥ,atō'nyathāvartamānasyāśivāyēti|ēvaṁbruvaticācāryēśiṣyaḥ‘tathā’itibrūyāt|yathōpadēśaṁcakurvannadhyāpyaḥ,atō'nyathātvanadhyāpyaḥ|adhyāpyamadhyāpayanhyācāryōyathōktaiścādhyāpanaphalairyōgamāpnōtyanyaiścānuktaiḥśrēyaskarairguṇaiḥ śiṣyamātmānaṁ ca yunakti| ityadhyāpanavidhiruktaḥ||14||  
 +
 
na caiva hyasti sutaramAyurvedasya pAraM, tasmAdapramattaH shashvadabhiyogamasmin gacchet,etacca [1] kAryam, evambhUyashca vRuttasauShThavamanasUyatA parebhyo~apyAgamayitavyaM,kRutsno hi loko buddhimatAmAcAryaH shatrushcAbuddhimatAm, atashcAbhisamIkShyabuddhimatA~amitrasyApi dhanyaM yashasyamAyuShyaM pauShTikaM laukyamabhyupadishato [2] vacaHshrotavyamanuvidhAtavyaM ceti|  
 
na caiva hyasti sutaramAyurvedasya pAraM, tasmAdapramattaH shashvadabhiyogamasmin gacchet,etacca [1] kAryam, evambhUyashca vRuttasauShThavamanasUyatA parebhyo~apyAgamayitavyaM,kRutsno hi loko buddhimatAmAcAryaH shatrushcAbuddhimatAm, atashcAbhisamIkShyabuddhimatA~amitrasyApi dhanyaM yashasyamAyuShyaM pauShTikaM laukyamabhyupadishato [2] vacaHshrotavyamanuvidhAtavyaM ceti|  
 
ataH paramidaM brUyAt- devatAgnidvijaguruvRuddhasiddhAcAryeShu te nityaM samyagvartitavyaM, teShute samyagvartamAnasyAyamagniH sarvagandharasaratnabIjAni yatheritAshca devatAH shivAya syuH,ato~anyathA vartamAnasyAshivAyeti|  
 
ataH paramidaM brUyAt- devatAgnidvijaguruvRuddhasiddhAcAryeShu te nityaM samyagvartitavyaM, teShute samyagvartamAnasyAyamagniH sarvagandharasaratnabIjAni yatheritAshca devatAH shivAya syuH,ato~anyathA vartamAnasyAshivAyeti|  
Line 267: Line 270:  
adhyApyamadhyApayan hyAcAryo yathoktaishcAdhyApanaphalairyogamApnotyanyaishcAnuktaiHshreyaskarairguNaiH shiShyamAtmAnaM ca yunakti|  
 
adhyApyamadhyApayan hyAcAryo yathoktaishcAdhyApanaphalairyogamApnotyanyaishcAnuktaiHshreyaskarairguNaiH shiShyamAtmAnaM ca yunakti|  
 
ityadhyApanavidhiruktaH||14||
 
ityadhyApanavidhiruktaH||14||
 +
 
There is no limit for knowing the science of life i.e. Ayurveda. Therefore, one should dedicate himself to it (study ayurveda) continuously and without any carelessness. This is worth-doing and to be followed.  
 
There is no limit for knowing the science of life i.e. Ayurveda. Therefore, one should dedicate himself to it (study ayurveda) continuously and without any carelessness. This is worth-doing and to be followed.  
 
Further one should keep good behavior with everyone, without pointing the defect in other’s qualities. Because for the wise the whole world is a teacher, while for the unwise it is enemy. Consequently, the wise, after due consideration, should follow the advice which is prosperous, promoting fame, life-span, strength and useful to the society even if it comes from an enemy.  
 
Further one should keep good behavior with everyone, without pointing the defect in other’s qualities. Because for the wise the whole world is a teacher, while for the unwise it is enemy. Consequently, the wise, after due consideration, should follow the advice which is prosperous, promoting fame, life-span, strength and useful to the society even if it comes from an enemy.  
 
After that he (the teacher) should speak this, “You should always behave properly (worship) to gods, fire, brahmanas, preceptors, elders, accomplished ones and teacher, thus this fire alongwith all the perfumes, eatables, gem, grins and aforesaid gods would bless you with prosperity, and if you behave in opposite manner they would curse you. When the teacher has said like this, the disciple should say ‘Yes’ (will behave similarly).  
 
After that he (the teacher) should speak this, “You should always behave properly (worship) to gods, fire, brahmanas, preceptors, elders, accomplished ones and teacher, thus this fire alongwith all the perfumes, eatables, gem, grins and aforesaid gods would bless you with prosperity, and if you behave in opposite manner they would curse you. When the teacher has said like this, the disciple should say ‘Yes’ (will behave similarly).  
 
If the disciple follows these instructions then he should be taught, otherwise not. The teacher when teaches such a worthy disciple obtains the aforesaid fruits of teaching and enjoins the disciple and himself with other not mentioned beneficial qualities. Thus, the method of teaching is said. [14]
 
If the disciple follows these instructions then he should be taught, otherwise not. The teacher when teaches such a worthy disciple obtains the aforesaid fruits of teaching and enjoins the disciple and himself with other not mentioned beneficial qualities. Thus, the method of teaching is said. [14]
Method of conducting discussion in seminars and symposia of experts:
+
 
 +
==== Method of conducting discussion in seminars and symposia of experts ====
 
सम्भाषाविधिमतऊर्ध्वंव्याख्यास्यामः- भिषक्भिषजासहसम्भाषेत| तद्विद्यसम्भाषाहिज्ञानाभियोगसंहर्षकरीभवति, वैशारद्यमपिचाभिनिर्वर्तयति, वचनशक्तिमपिचाधत्ते, यशश्चाभिदीपयति, पूर्वश्रुतेचसन्देहवतःपुनःश्रवणाच्छ्रुतसंशयमपकर्षति, श्रुतेचासन्देहवतोभूयोऽध्यवसायमभिनिर्वर्तयति, अश्रुतमपिचकञ्चिदर्थंश्रोत्रविषयमापादयति, यच्चाचार्यःशिष्यायशुश्रूषवेप्रसन्नःक्रमेणोपदिशतिगुह्याभिमतमर्थजातंतत्परस्परेणसहजल्पन्पिण्डेनविजिगीषुराहसंहर्षात्, तस्मात्तद्विद्यसम्भाषामभिप्रशंसन्तिकुशलाः||१५||  
 
सम्भाषाविधिमतऊर्ध्वंव्याख्यास्यामः- भिषक्भिषजासहसम्भाषेत| तद्विद्यसम्भाषाहिज्ञानाभियोगसंहर्षकरीभवति, वैशारद्यमपिचाभिनिर्वर्तयति, वचनशक्तिमपिचाधत्ते, यशश्चाभिदीपयति, पूर्वश्रुतेचसन्देहवतःपुनःश्रवणाच्छ्रुतसंशयमपकर्षति, श्रुतेचासन्देहवतोभूयोऽध्यवसायमभिनिर्वर्तयति, अश्रुतमपिचकञ्चिदर्थंश्रोत्रविषयमापादयति, यच्चाचार्यःशिष्यायशुश्रूषवेप्रसन्नःक्रमेणोपदिशतिगुह्याभिमतमर्थजातंतत्परस्परेणसहजल्पन्पिण्डेनविजिगीषुराहसंहर्षात्, तस्मात्तद्विद्यसम्भाषामभिप्रशंसन्तिकुशलाः||१५||  
    
sambhāṣāvidhimata ūrdhvaṁ vyākhyāsyāmaḥ- bhiṣak bhiṣajā saha sambhāṣēta| tadvidyasambhāṣā hi jñānābhiyōgasaṁharṣakarī bhavati, vaiśāradyamapi cābhinirvartayati, vacanaśaktimapi cādhattē, yaśaścābhidīpayati, pūrvaśrutē ca sandēhavataḥ punaḥ śravaṇācchrutasaṁśayamapakarṣati, śrutē cāsandēhavatō bhūyō'dhyavasāyamabhinirvartayati, aśrutamapi ca kañcidarthaṁ śrōtraviṣayamāpādayati, yaccācāryaḥ śiṣyāya śuśrūṣavē prasannaḥ kramēṇōpadiśati guhyābhimatamarthajātaṁ tat parasparēṇa saha jalpan piṇḍēna  vijigīṣurāha saṁharṣāt, tasmāttadvidyasambhāṣāmabhipraśaṁsanti kuśalāḥ||15||  
 
sambhāṣāvidhimata ūrdhvaṁ vyākhyāsyāmaḥ- bhiṣak bhiṣajā saha sambhāṣēta| tadvidyasambhāṣā hi jñānābhiyōgasaṁharṣakarī bhavati, vaiśāradyamapi cābhinirvartayati, vacanaśaktimapi cādhattē, yaśaścābhidīpayati, pūrvaśrutē ca sandēhavataḥ punaḥ śravaṇācchrutasaṁśayamapakarṣati, śrutē cāsandēhavatō bhūyō'dhyavasāyamabhinirvartayati, aśrutamapi ca kañcidarthaṁ śrōtraviṣayamāpādayati, yaccācāryaḥ śiṣyāya śuśrūṣavē prasannaḥ kramēṇōpadiśati guhyābhimatamarthajātaṁ tat parasparēṇa saha jalpan piṇḍēna  vijigīṣurāha saṁharṣāt, tasmāttadvidyasambhāṣāmabhipraśaṁsanti kuśalāḥ||15||  
 +
 
sambhAShAvidhimata UrdhvaM vyAkhyAsyAmaH- bhiShak bhiShajA saha sambhASheta|  
 
sambhAShAvidhimata UrdhvaM vyAkhyAsyAmaH- bhiShak bhiShajA saha sambhASheta|  
 
tadvidyasambhAShA hi j~jAnAbhiyogasaMharShakarI bhavati, vaishAradyamapi cAbhinirvartayati,vacanashaktimapi cAdhatte, yashashcAbhidIpayati, pUrvashrute ca sandehavataH punaHshravaNAcchrutasaMshayamapakarShati, shrute cAsandehavato bhUyo~adhyavasAyamabhinirvartayati,ashrutamapi ca ka~jcidarthaM shrotraviShayamApAdayati, yaccAcAryaH shiShyAya shushrUShaveprasannaH krameNopadishati guhyAbhimatamarthajAtaM tat paraspareNa saha jalpan piNDena [1]vijigIShurAha saMharShAt, tasmAttadvidyasambhAShAmabhiprashaMsanti kushalAH||15||  
 
tadvidyasambhAShA hi j~jAnAbhiyogasaMharShakarI bhavati, vaishAradyamapi cAbhinirvartayati,vacanashaktimapi cAdhatte, yashashcAbhidIpayati, pUrvashrute ca sandehavataH punaHshravaNAcchrutasaMshayamapakarShati, shrute cAsandehavato bhUyo~adhyavasAyamabhinirvartayati,ashrutamapi ca ka~jcidarthaM shrotraviShayamApAdayati, yaccAcAryaH shiShyAya shushrUShaveprasannaH krameNopadishati guhyAbhimatamarthajAtaM tat paraspareNa saha jalpan piNDena [1]vijigIShurAha saMharShAt, tasmAttadvidyasambhAShAmabhiprashaMsanti kushalAH||15||  
    
Henceforth, I shall expound the method of discussion. A physician should discuss with physicians. Discussion with experts promotes pursuit and advancement of knowledge, provides dexterity, improves power of speaking, illumines fame, removes doubts in scriptures, if any, by repeatedly listening the topics, and creates confidence with doubtless knowledge, , brings forth some new ideas hitherto unknown, the reason is that whatever secret ideas are gradually delivered by the teacher pleased over the devoted disciple, the same are expressed by him in enthusiasm during discussion in order to gain victory. Hence the experts recommend discussion with the specialists. [15]  
 
Henceforth, I shall expound the method of discussion. A physician should discuss with physicians. Discussion with experts promotes pursuit and advancement of knowledge, provides dexterity, improves power of speaking, illumines fame, removes doubts in scriptures, if any, by repeatedly listening the topics, and creates confidence with doubtless knowledge, , brings forth some new ideas hitherto unknown, the reason is that whatever secret ideas are gradually delivered by the teacher pleased over the devoted disciple, the same are expressed by him in enthusiasm during discussion in order to gain victory. Hence the experts recommend discussion with the specialists. [15]  
Two types of discussions:
+
 
 +
==== Two types of discussions ====
 +
 
 
द्विविधातुखलुतद्विद्यसम्भाषाभवति- सन्धायसम्भाषा, विगृह्यसम्भाषाच||१६||  
 
द्विविधातुखलुतद्विद्यसम्भाषाभवति- सन्धायसम्भाषा, विगृह्यसम्भाषाच||१६||  
 +
 
dvividhā tu khalu tadvidyasambhāṣā bhavati- sandhāyasambhāṣā, vigr̥hyasambhāṣā ca||16||  
 
dvividhā tu khalu tadvidyasambhāṣā bhavati- sandhāyasambhāṣā, vigr̥hyasambhāṣā ca||16||  
 +
 
dvividhA tu khalu tadvidyasambhAShA bhavati- sandhAyasambhAShA, vigRuhyasambhAShA ca||16||
 
dvividhA tu khalu tadvidyasambhAShA bhavati- sandhAyasambhAShA, vigRuhyasambhAShA ca||16||
 +
 
Discussion with experts is of two types- friendly discussion and hostile discussion. [16]  
 
Discussion with experts is of two types- friendly discussion and hostile discussion. [16]  
Friendly discussion:
+
 
 +
==== Friendly discussion =====
 
तत्रज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नेनाकोपनेनानुपस्कृतविद्येनानसूयकेनानुनेयेनानुनयकोविदेनक्लेशक्षमेणप्रियसम्भाषणेनचसहसन्धायसम्भाषाविधीयते| तथाविधेनसहकथयन्विस्रब्धःकथयेत्, पृच्छेदपिचविस्रब्धः, पृच्छतेचास्मैविस्रब्धायविशदमर्थंब्रूयात्, नचनिग्रहभयादुद्विजेत, निगृह्यचैनंनहृष्येत्, नचपरेषुविकत्थेत, नचमोहादेकान्तग्राहीस्यात्, नचाविदितमर्थमनुवर्णयेत्, सम्यक्चानुनयेनानुनयेत्, तत्रचावहितःस्यात्| इत्यनुलोमसम्भाषाविधिः||१७||  
 
तत्रज्ञानविज्ञानवचनप्रतिवचनशक्तिसम्पन्नेनाकोपनेनानुपस्कृतविद्येनानसूयकेनानुनेयेनानुनयकोविदेनक्लेशक्षमेणप्रियसम्भाषणेनचसहसन्धायसम्भाषाविधीयते| तथाविधेनसहकथयन्विस्रब्धःकथयेत्, पृच्छेदपिचविस्रब्धः, पृच्छतेचास्मैविस्रब्धायविशदमर्थंब्रूयात्, नचनिग्रहभयादुद्विजेत, निगृह्यचैनंनहृष्येत्, नचपरेषुविकत्थेत, नचमोहादेकान्तग्राहीस्यात्, नचाविदितमर्थमनुवर्णयेत्, सम्यक्चानुनयेनानुनयेत्, तत्रचावहितःस्यात्| इत्यनुलोमसम्भाषाविधिः||१७||  
 
tatra  
 
tatra  

Navigation menu