Changes

1 byte removed ,  10:52, 20 January 2018
Line 2,068: Line 2,068:  
===== ''Indrokta Rasayana'' =====
 
===== ''Indrokta Rasayana'' =====
   −
अथेन्द्रस्तदायुर्वेदामृतमृषिभ्यः -सङ्क्रम्योवाच- एतत् सर्वमनुष्ठेयम्, अयं च शिवः कालो रसायनानां, दिव्याश्चौषधयो हिमवत्प्रभवाः [१] प्राप्तवीर्याः; तद्यथा- ऐन्द्री, ब्राह्मी, पयस्या, क्षीरपुष्पी, श्रावणी, महाश्रावणी, शतावरी, विदारी, जीवन्ती, पुनर्नवा, नागबला, स्थिरा, वचा, छत्रा, अतिच्छत्रा, मेदा, महामेदा, जीवनीयाश्चान्याः पयसा प्रयुक्ताः षण्मासात् परमायुर्वयश्च तरुणमनामयत्वं स्वरवर्णसम्पदमुपचयं मेधां स्मृतिमुत्तमबलमिष्टांश्चापरान् भावानावहन्ति सिद्धाः||६|| (इतीन्द्रोक्तं रसायनम्)|
+
अथेन्द्रस्तदायुर्वेदामृतमृषिभ्यः -सङ्क्रम्योवाच- एतत् सर्वमनुष्ठेयम्, अयं च शिवः कालो रसायनानां, दिव्याश्चौषधयो हिमवत्प्रभवाः [१] प्राप्तवीर्याः; तद्यथा- ऐन्द्री, ब्राह्मी, पयस्या, क्षीरपुष्पी, श्रावणी, महाश्रावणी, शतावरी, विदारी, जीवन्ती, पुनर्नवा, नागबला, स्थिरा, वचा, छत्रा, अतिच्छत्रा, मेदा, महामेदा, जीवनीयाश्चान्याः पयसा प्रयुक्ताः षण्मासात् परमायुर्वयश्च तरुणमनामयत्वं स्वरवर्णसम्पदमुपचयं मेधां स्मृतिमुत्तमबलमिष्टांश्चापरान् भावानावहन्ति सिद्धाः||६||  
 +
 
 +
(इतीन्द्रोक्तं रसायनम्)|
 +
 
 
athēndrastadāyurvēdāmr̥tamr̥ṣibhyaḥ - saṅkramyōvāca- ētat sarvamanuṣṭhēyam,  
 
athēndrastadāyurvēdāmr̥tamr̥ṣibhyaḥ - saṅkramyōvāca- ētat sarvamanuṣṭhēyam,  
ayaṁ ca śivaḥ kālō rasāyanānāṁ, divyāścauṣadhayō himavatprabhavāḥprāptavīryāḥ; tadyathā- aindrī, brāhmī, payasyā, kṣīrapuṣpī, śrāvaṇī, mahāśrāvaṇī, śatāvarī, vidārī, jīvantī, punarnavā, nāgabalā, sthirā, vacā, chatrā, aticchatrā, mēdā, mahāmēdā, jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṁ svaravarṇasampadamupacayaṁ mēdhāṁ smr̥timuttamabalamiṣṭāṁścāparān bhāvānāvahanti siddhāḥ||6|| (itīndrōktaṁ rasāyanam)|
+
ayaṁ ca śivaḥ kālō rasāyanānāṁ, divyāścauṣadhayō himavatprabhavāḥprāptavīryāḥ; tadyathā- aindrī, brāhmī, payasyā, kṣīrapuṣpī, śrāvaṇī, mahāśrāvaṇī, śatāvarī, vidārī, jīvantī, punarnavā, nāgabalā, sthirā, vacā, chatrā, aticchatrā, mēdā, mahāmēdā, jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṁ svaravarṇasampadamupacayaṁ mēdhāṁ smr̥timuttamabalamiṣṭāṁścāparān bhāvānāvahanti siddhāḥ||6||  
 +
 
 +
(itīndrōktaṁ rasāyanam)|
 +
 
 
athendrastadAyurvedAmRutamRuShibhyaH sa~gkramyovAca- etat sarvamanuShTheyam, ayaM ca shivaH kAlo rasAyanAnAM, divyAshcauShadhayohimavatprabhavAH [1] prAptavIryAH; tadyathA- aindrI, brAhmI, payasyA, kShIrapuShpI, shrAvaNI, mahAshrAvaNI, shatAvarI, vidArI, jIvantI, punarnavA, nAgabalA,sthirA, vacA, chatrA, aticchatrA, medA, mahAmedA, jIvanIyAshcAnyAH payasA prayuktAH ShaNmAsAt paramAyurvayashca taruNamanAmayatvaMsvaravarNasampadamupacayaM medhAM smRutimuttamabalamiShTAMshcAparAn bhAvAnAvahanti siddhAH||6||  
 
athendrastadAyurvedAmRutamRuShibhyaH sa~gkramyovAca- etat sarvamanuShTheyam, ayaM ca shivaH kAlo rasAyanAnAM, divyAshcauShadhayohimavatprabhavAH [1] prAptavIryAH; tadyathA- aindrI, brAhmI, payasyA, kShIrapuShpI, shrAvaNI, mahAshrAvaNI, shatAvarI, vidArI, jIvantI, punarnavA, nAgabalA,sthirA, vacA, chatrA, aticchatrA, medA, mahAmedA, jIvanIyAshcAnyAH payasA prayuktAH ShaNmAsAt paramAyurvayashca taruNamanAmayatvaMsvaravarNasampadamupacayaM medhAM smRutimuttamabalamiShTAMshcAparAn bhAvAnAvahanti siddhAH||6||  
 +
 
(itIndroktaM rasAyanam)|  
 
(itIndroktaM rasAyanam)|  
Indra, having infused the nectar of Āyurveda to these rishis said – now all this has to be brought into action. Now is the auspicious time for rasāyana and the celestial drugs grown in Himalaya are also matured such as aindrī, brāhmī, payasyā, kṣīrapuṣpī, śrāvaṇī, mahāśrāvaṇī, śatāvarī, vidārī, jīvantī, punarnavā, nāgabalā, sthirā, vacā, chatrā, aticchatrā, mēdā, mahāmēdā and other vitalising drugs if taken with milk for six months will certainly induce maximum life span, youthful age, disease free, excellence of voice and complexion, corpulence, intellect, memory,  quality strength and other desired effects. (6)
+
 
 +
Indra, having infused the nectar of Ayurveda to these ''rishis'' said – now all this has to be brought into action. Now is the auspicious time for ''rasayana'' and the celestial drugs grown in Himalaya are also matured such as ''aindri, brahmi, payasya, ksheerapushpi, shravani,'' ''mahashravani'', ''shatavari, vidari, jeevanti, punarnava, nagabala, sthira, vacha, chatra, atichchatra, meda, mahameda'' and other vitalizing drugs if taken with milk for six months will certainly induce maximum life span, youthful age, disease free, excellence of voice and complexion, corpulence, intellect, memory,  quality strength and other desired effects. [6]
 +
 
 
ब्रह्मसुवर्चला नामौषधिर्या हिरण्यक्षीरा पुष्करसदृशपत्रा, आदित्यपर्णी नामौषधिर्या ‘सूर्यकान्ता’ इति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पाच, नारीनामौषधिः‘अश्वबला’ इति विज्ञायते या बल्वजसदृशपत्रा काष्ठगोधा नामौषधिर्गोधाकारा, सर्पानामौषधिः सर्पाकारा, सोमो नामौषधिराजः पञ्चदशपर्वा स सोम इव हीयते वर्धते च, पद्मा नामौषधिः पद्माकारा पद्मरक्ता पद्मगन्धाच, अजा नामौषधिः ‘अजशृङ्गी’ इति विज्ञायते, नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति; आसामोषधीनां यां यामेवोपलभेत तस्यास्तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायामार्द्रपलाशद्रोण्यां सपिधानायां दिग्वासाः शयीत, तत्र प्रलीयते, षण्मासेन पुनः सम्भवति, तस्याजं पयः प्रत्यवस्थापनं; षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः, स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति, दिव्यं चास्य चक्षुः श्रोत्रं  
 
ब्रह्मसुवर्चला नामौषधिर्या हिरण्यक्षीरा पुष्करसदृशपत्रा, आदित्यपर्णी नामौषधिर्या ‘सूर्यकान्ता’ इति विज्ञायते सुवर्णक्षीरा सूर्यमण्डलाकारपुष्पाच, नारीनामौषधिः‘अश्वबला’ इति विज्ञायते या बल्वजसदृशपत्रा काष्ठगोधा नामौषधिर्गोधाकारा, सर्पानामौषधिः सर्पाकारा, सोमो नामौषधिराजः पञ्चदशपर्वा स सोम इव हीयते वर्धते च, पद्मा नामौषधिः पद्माकारा पद्मरक्ता पद्मगन्धाच, अजा नामौषधिः ‘अजशृङ्गी’ इति विज्ञायते, नीला नामौषधिस्तु नीलक्षीरा नीलपुष्पा लताप्रतानबहुलेति; आसामोषधीनां यां यामेवोपलभेत तस्यास्तस्याः स्वरसस्य सौहित्यं गत्वा स्नेहभावितायामार्द्रपलाशद्रोण्यां सपिधानायां दिग्वासाः शयीत, तत्र प्रलीयते, षण्मासेन पुनः सम्भवति, तस्याजं पयः प्रत्यवस्थापनं; षण्मासेन देवतानुकारी भवति वयोवर्णस्वराकृतिबलप्रभाभिः, स्वयं चास्य सर्ववाचोगतानि प्रादुर्भवन्ति, दिव्यं चास्य चक्षुः श्रोत्रं  
 
च भवति, गतिर्योजनसहस्रं दशवर्षसहस्राण्यायुरनुपद्रवं चेति||७||
 
च भवति, गतिर्योजनसहस्रं दशवर्षसहस्राण्यायुरनुपद्रवं चेति||७||
 +
 
brahmasuvarcalā nāmauṣadhiryā hiraṇyakṣīrā puṣkarasadr̥śapatrā, ādityaparṇī nāmauṣadhiryā ‘sūryakāntā’ itivijñāyatē suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca, nārīnāmauṣadhiḥ ‘aśvabalā’ iti vijñāyatē yā balvajasadr̥śapatrā, kāṣṭhagōdhā nāmauṣadhirgōdhākārā, sarpānāmauṣadhiḥ sarpākārā, sōmō nāmauṣadhirājaḥ pañcadaśaparvā sa sōma iva hīyatē vardhatē ca, padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca, ajā nāmauṣadhiḥ ‘ajaśr̥ṅgī’ iti vijñāyatē, nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahulēti; āsāmōṣadhīnāṁ yāṁ yāmēvōpalabhēta tasyāstasyāḥ svarasasya sauhityaṁ gatvā snēhabhāvitāyāmārdrapalāśadrōṇyāṁ sapidhānāyāṁ digvāsāḥ śayīta, tatra pralīyatē, ṣaṇmāsēna punaḥ sambhavati, tasyājaṁ payaḥ pratyavasthāpanaṁ; ṣaṇmāsēna dēvatānukārī bhavati vayōvarṇasvarākr̥tibalaprabhābhiḥ, svayaṁ cāsya sarvavācōgatāni prādurbhavanti, divyaṁ cāsya cakṣuḥ śrōtraṁ ca bhavati, gatiryōjanasahasraṁ daśavarṣasahasrāṇyāyuranupadravaṁ cēti||7||
 
brahmasuvarcalā nāmauṣadhiryā hiraṇyakṣīrā puṣkarasadr̥śapatrā, ādityaparṇī nāmauṣadhiryā ‘sūryakāntā’ itivijñāyatē suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca, nārīnāmauṣadhiḥ ‘aśvabalā’ iti vijñāyatē yā balvajasadr̥śapatrā, kāṣṭhagōdhā nāmauṣadhirgōdhākārā, sarpānāmauṣadhiḥ sarpākārā, sōmō nāmauṣadhirājaḥ pañcadaśaparvā sa sōma iva hīyatē vardhatē ca, padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca, ajā nāmauṣadhiḥ ‘ajaśr̥ṅgī’ iti vijñāyatē, nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahulēti; āsāmōṣadhīnāṁ yāṁ yāmēvōpalabhēta tasyāstasyāḥ svarasasya sauhityaṁ gatvā snēhabhāvitāyāmārdrapalāśadrōṇyāṁ sapidhānāyāṁ digvāsāḥ śayīta, tatra pralīyatē, ṣaṇmāsēna punaḥ sambhavati, tasyājaṁ payaḥ pratyavasthāpanaṁ; ṣaṇmāsēna dēvatānukārī bhavati vayōvarṇasvarākr̥tibalaprabhābhiḥ, svayaṁ cāsya sarvavācōgatāni prādurbhavanti, divyaṁ cāsya cakṣuḥ śrōtraṁ ca bhavati, gatiryōjanasahasraṁ daśavarṣasahasrāṇyāyuranupadravaṁ cēti||7||
 +
 
brahmasuvarcalA nAmauShadhiryA hiraNyakShIrA puShkarasadRushapatrA, AdityaparNI nAmauShadhiryA ‘sUryakAntA’ iti vij~jAyate suvarNakShIrAsUryamaNDalAkArapuShpA ca, nArInAmauShadhiH ‘ashvabalA’ iti vij~jAyate yA balvajasadRushapatrA [1] , kAShThagodhA nAmauShadhirgodhAkArA,sarpAnAmauShadhiH sarpAkArA, somo nAmauShadhirAjaH pa~jcadashaparvA [2] sa soma iva hIyate vardhate ca, padmA nAmauShadhiH padmAkArA padmaraktApadmagandhA ca, ajA nAmauShadhiH ‘ajashRu~ggI’ iti vij~jAyate, nIlA nAmauShadhistu nIlakShIrA nIlapuShpA latApratAnabahuleti; AsAmoShadhInAM yAMyAmevopalabheta tasyAstasyAH svarasasya sauhityaM gatvA snehabhAvitAyAmArdrapalAshadroNyAM sapidhAnAyAM digvAsAH shayIta, tatra pralIyate, ShaNmAsenapunaH sambhavati, tasyAjaM payaH pratyavasthApanaM; ShaNmAsena devatAnukArI bhavati vayovarNasvarAkRutibalaprabhAbhiH, svayaM cAsya sarvavAcogatAniprAdurbhavanti, divyaM cAsya cakShuH shrotraM ca bhavati, gatiryojanasahasraM dashavarShasahasrANyAyuranupadravaM ceti||7||
 
brahmasuvarcalA nAmauShadhiryA hiraNyakShIrA puShkarasadRushapatrA, AdityaparNI nAmauShadhiryA ‘sUryakAntA’ iti vij~jAyate suvarNakShIrAsUryamaNDalAkArapuShpA ca, nArInAmauShadhiH ‘ashvabalA’ iti vij~jAyate yA balvajasadRushapatrA [1] , kAShThagodhA nAmauShadhirgodhAkArA,sarpAnAmauShadhiH sarpAkArA, somo nAmauShadhirAjaH pa~jcadashaparvA [2] sa soma iva hIyate vardhate ca, padmA nAmauShadhiH padmAkArA padmaraktApadmagandhA ca, ajA nAmauShadhiH ‘ajashRu~ggI’ iti vij~jAyate, nIlA nAmauShadhistu nIlakShIrA nIlapuShpA latApratAnabahuleti; AsAmoShadhInAM yAMyAmevopalabheta tasyAstasyAH svarasasya sauhityaM gatvA snehabhAvitAyAmArdrapalAshadroNyAM sapidhAnAyAM digvAsAH shayIta, tatra pralIyate, ShaNmAsenapunaH sambhavati, tasyAjaM payaH pratyavasthApanaM; ShaNmAsena devatAnukArI bhavati vayovarNasvarAkRutibalaprabhAbhiH, svayaM cAsya sarvavAcogatAniprAdurbhavanti, divyaM cAsya cakShuH shrotraM ca bhavati, gatiryojanasahasraM dashavarShasahasrANyAyuranupadravaM ceti||7||
 +
 
Brahmasuvarchalā is the herb having golden latex and lotus like leaves, ādityaparṇī is the herb which is known as the “sun’s beloved” and has golden latex and flowers like sun disc, nāri is the herb known as “aśvabalā” having leaves like those of balwaja, kāṣṭhagōdhā is the iguna shaped herb, sarpā is the sarpant shaped herb, soma is the king of herbs having fifteen nodes and increasing and decreasing according to the condition of the moon, padmā is the herb having shape, colour and fragrance like that of lotus, ajā is the herb known as ajaśr̥ṅgī, nīla is the climber plant having blue latex and flowers and diffused branches. Of these plants whichever are available should be taken in the form of juice in full quantity. Thereafter one should sleep naked in the covered tube made of wet palāśa wood and anointed with fat. Then he disappears and reappears in six months. Then he should live on goat’s milk. In six months such a person becomes gods like in age, complexion, voice, face, strength and lustre, great intuition, he attains divine vision and audition, becomes able to move up to thousand yojana and assumes unaffected life span of thousand years. (7)
 
Brahmasuvarchalā is the herb having golden latex and lotus like leaves, ādityaparṇī is the herb which is known as the “sun’s beloved” and has golden latex and flowers like sun disc, nāri is the herb known as “aśvabalā” having leaves like those of balwaja, kāṣṭhagōdhā is the iguna shaped herb, sarpā is the sarpant shaped herb, soma is the king of herbs having fifteen nodes and increasing and decreasing according to the condition of the moon, padmā is the herb having shape, colour and fragrance like that of lotus, ajā is the herb known as ajaśr̥ṅgī, nīla is the climber plant having blue latex and flowers and diffused branches. Of these plants whichever are available should be taken in the form of juice in full quantity. Thereafter one should sleep naked in the covered tube made of wet palāśa wood and anointed with fat. Then he disappears and reappears in six months. Then he should live on goat’s milk. In six months such a person becomes gods like in age, complexion, voice, face, strength and lustre, great intuition, he attains divine vision and audition, becomes able to move up to thousand yojana and assumes unaffected life span of thousand years. (7)
 
भवन्ति चात्र-  
 
भवन्ति चात्र-