Changes

38 bytes added ,  14:56, 9 December 2017
Line 469: Line 469:  
If a healthy man sees such dreams, his life becomes doubtful, rarely does he escape. [27-40]
 
If a healthy man sees such dreams, his life becomes doubtful, rarely does he escape. [27-40]
   −
Dreams:
+
==== Dreams ====
 +
 
 
मनोवहानां पूर्णत्वाद्दोषैरतिबलैस्त्रिभिः|  
 
मनोवहानां पूर्णत्वाद्दोषैरतिबलैस्त्रिभिः|  
 
स्रोतसां दारुणान् स्वप्नान् काले पश्यति दारुणे||४१||  
 
स्रोतसां दारुणान् स्वप्नान् काले पश्यति दारुणे||४१||  
 +
 
नातिप्रसुप्तः पुरुषः सफलानफलांस्तथा|  
 
नातिप्रसुप्तः पुरुषः सफलानफलांस्तथा|  
 
इन्द्रियेशेन मनसा स्वप्नान् पश्यत्यनेकधा||४२||  
 
इन्द्रियेशेन मनसा स्वप्नान् पश्यत्यनेकधा||४२||  
 +
 
manōvahānāṁ pūrṇatvāddōṣairatibalaistribhiḥ|  
 
manōvahānāṁ pūrṇatvāddōṣairatibalaistribhiḥ|  
 
srōtasāṁ dāruṇān svapnān kālē paśyati dāruṇē||41||  
 
srōtasāṁ dāruṇān svapnān kālē paśyati dāruṇē||41||  
 +
 
nātiprasuptaḥ puruṣaḥ saphalānaphalāṁstathā|  
 
nātiprasuptaḥ puruṣaḥ saphalānaphalāṁstathā|  
 
indriyēśēna manasā svapnān paśyatyanēkadhā||42||
 
indriyēśēna manasā svapnān paśyatyanēkadhā||42||
 +
 
manovahAnAM pUrNatvAddoShairatibalaistribhiH|  
 
manovahAnAM pUrNatvAddoShairatibalaistribhiH|  
 
srotasAM dAruNAn svapnAn kAle pashyati dAruNe||41||  
 
srotasAM dAruNAn svapnAn kAle pashyati dAruNe||41||  
 +
 
nAtiprasuptaH puruShaH saphalAnaphalAMstathA|  
 
nAtiprasuptaH puruShaH saphalAnaphalAMstathA|  
 
indriyeshena manasA svapnAn pashyatyanekadhA||42||  
 
indriyeshena manasA svapnAn pashyatyanekadhA||42||  
   −
When the channels associated with the mind are saturated by the excessively vitiated Doshas, such terrible dreams appear in his sleep. The person who is not in deep sleep (subconscious state), sees various fruitful (meaningful) or fruitless (meaningless) dreams in association with sense organs. [41-42]  
+
When the channels associated with the mind are saturated by the excessively vitiated ''doshas'', such terrible dreams appear in his sleep. The person who is not in deep sleep (subconscious state), sees various fruitful (meaningful) or fruitless (meaningless) dreams in association with sense organs. [41-42]  
    
दृष्टं श्रुतानुभूतं च प्रार्थितं कल्पितं तथा|  
 
दृष्टं श्रुतानुभूतं च प्रार्थितं कल्पितं तथा|  
 
भाविकं दोषजं चैव स्वप्नं सप्तविधं विदुः||४३||  
 
भाविकं दोषजं चैव स्वप्नं सप्तविधं विदुः||४३||  
 +
 
dr̥ṣṭaṁ śrutānubhūtaṁ ca prārthitaṁ kalpitaṁ tathā|  
 
dr̥ṣṭaṁ śrutānubhūtaṁ ca prārthitaṁ kalpitaṁ tathā|  
 
bhāvikaṁ dōṣajaṁ caiva svapnaṁ saptavidhaṁ viduḥ||43||  
 
bhāvikaṁ dōṣajaṁ caiva svapnaṁ saptavidhaṁ viduḥ||43||  
 +
 
dRuShTaM shrutAnubhUtaM ca prArthitaM kalpitaM tathA|  
 
dRuShTaM shrutAnubhUtaM ca prArthitaM kalpitaM tathA|  
 
bhAvikaM doShajaM caiva svapnaM saptavidhaM viduH||43||  
 
bhAvikaM doShajaM caiva svapnaM saptavidhaM viduH||43||  
It is known that there are seven kinds of dreams: Seen, heard, felt, desired, imagined, prognosticating and faulty by nature. [43]
     −
+
It is known that there are seven kinds of dreams: seen, heard, felt, desired, imagined, prognosticating and faulty by nature. [43]
    
तत्र पञ्चविधं पूर्वमफलं भिषगादिशेत्|  
 
तत्र पञ्चविधं पूर्वमफलं भिषगादिशेत्|  
 
दिवास्वप्नमतिह्रस्वमतिदीर्घं च बुद्धिमान्||४४||  
 
दिवास्वप्नमतिह्रस्वमतिदीर्घं च बुद्धिमान्||४४||  
 +
 
दृष्टः प्रथमरात्रे यः स्वप्नः सोऽल्पफलो  भवेत्|  
 
दृष्टः प्रथमरात्रे यः स्वप्नः सोऽल्पफलो  भवेत्|  
न स्वपेद्यं पुनर्दृष्ट्वा स सद्यः स्यान्महाफलः||४५||  
+
न स्वपेद्यं पुनर्दृष्ट्वा स सद्यः स्यान्महाफलः||४५||
 +
 
अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः|  
 
अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः|  
 
पश्येत् सौम्यं शुभाकारं तस्य विद्याच्छुभं फलम्||४६||  
 
पश्येत् सौम्यं शुभाकारं तस्य विद्याच्छुभं फलम्||४६||  
 +
 
tatra pañcavidhaṁ pūrvamaphalaṁ bhiṣagādiśēt|  
 
tatra pañcavidhaṁ pūrvamaphalaṁ bhiṣagādiśēt|  
 
divāsvapnamatihrasvamatidīrghaṁ ca  buddhimān||44||  
 
divāsvapnamatihrasvamatidīrghaṁ ca  buddhimān||44||  
 +
 
dr̥ṣṭaḥ prathamarātrē yaḥ svapnaḥ sō'lpaphalō  bhavēt|  
 
dr̥ṣṭaḥ prathamarātrē yaḥ svapnaḥ sō'lpaphalō  bhavēt|  
 
na svapēdyaṁ punardr̥ṣṭvā sa sadyaḥ syānmahāphalaḥ||45||  
 
na svapēdyaṁ punardr̥ṣṭvā sa sadyaḥ syānmahāphalaḥ||45||  
 +
 
akalyāṇamapi svapnaṁ dr̥ṣṭvā tatraiva yaḥ punaḥ|  
 
akalyāṇamapi svapnaṁ dr̥ṣṭvā tatraiva yaḥ punaḥ|  
 
paśyēt saumyaṁ śubhākāraṁ tasya vidyācchubhaṁphalam|46||  
 
paśyēt saumyaṁ śubhākāraṁ tasya vidyācchubhaṁphalam|46||  
 +
 
tatra pa~jcavidhaM pUrvamaphalaM bhiShagAdishet|  
 
tatra pa~jcavidhaM pUrvamaphalaM bhiShagAdishet|  
 
divAsvapnamatihrasvamatidIrghaM ca  buddhimAn||44||  
 
divAsvapnamatihrasvamatidIrghaM ca  buddhimAn||44||  
 +
 
dRuShTaH prathamarAtre yaH svapnaH so~alpaphalo bhavet|  
 
dRuShTaH prathamarAtre yaH svapnaH so~alpaphalo bhavet|  
 
na svapedyaM punardRuShTvA sa sadyaH syAnmahAphalaH||45||  
 
na svapedyaM punardRuShTvA sa sadyaH syAnmahAphalaH||45||  
 +
 
akalyANamapi svapnaM dRuShTvA tatraiva yaH punaH|  
 
akalyANamapi svapnaM dRuShTvA tatraiva yaH punaH|  
 
pashyet saumyaM shubhAkAraM tasya vidyAcchubhaM phalam||46||  
 
pashyet saumyaM shubhAkAraM tasya vidyAcchubhaM phalam||46||  
Line 517: Line 532:  
The dream that is seen during the first part of night is partially fruitful. He, however who having seen a dream does not sleep after it, will be realizing the dream completely.
 
The dream that is seen during the first part of night is partially fruitful. He, however who having seen a dream does not sleep after it, will be realizing the dream completely.
 
It should be known that if a person having seen an inauspicious dream, sees without waking up another dream that is auspicious and of beneficial form just afterwards, he meets with good results. [44-46]
 
It should be known that if a person having seen an inauspicious dream, sees without waking up another dream that is auspicious and of beneficial form just afterwards, he meets with good results. [44-46]
Summary:
+
 
 +
==== Summary ====
 +
 
 
तत्र श्लोकः-  
 
तत्र श्लोकः-  
 
पूर्वरूपाण्यथ स्वप्नान् य इमान् वेत्ति दारुणान्|  
 
पूर्वरूपाण्यथ स्वप्नान् य इमान् वेत्ति दारुणान्|