Changes

38 bytes added ,  19:33, 24 March 2018
Line 53: Line 53:  
तपसा यशसा धृत्या धिया च परयाऽन्वितः |  
 
तपसा यशसा धृत्या धिया च परयाऽन्वितः |  
 
आत्रेयः कासशान्त्यर्थं प्राह सिद्धं चिकित्सितम् ||३||  
 
आत्रेयः कासशान्त्यर्थं प्राह सिद्धं चिकित्सितम् ||३||  
 +
 
वातादिजास्त्रयो ये च क्षतजः क्षयजस्तथा |  
 
वातादिजास्त्रयो ये च क्षतजः क्षयजस्तथा |  
 
पञ्चैते स्युर्नृणां कासा वर्धमानाः क्षयप्रदाः ||४||  
 
पञ्चैते स्युर्नृणां कासा वर्धमानाः क्षयप्रदाः ||४||  
 +
 
tapasā yaśasā dhr̥tyā dhiyā ca parayā'nvitaḥ|  
 
tapasā yaśasā dhr̥tyā dhiyā ca parayā'nvitaḥ|  
 
ātrēyaḥ kāsaśāntyarthaṁ prāha siddhaṁ cikitsitam||3||  
 
ātrēyaḥ kāsaśāntyarthaṁ prāha siddhaṁ cikitsitam||3||  
 +
 
vātādijāstrayō yē ca kṣatajaḥ kṣayajastathā|  
 
vātādijāstrayō yē ca kṣatajaḥ kṣayajastathā|  
 
pañcaitē syurnr̥ṇāṁ kāsā vardhamānāḥ kṣayapradāḥ||4||  
 
pañcaitē syurnr̥ṇāṁ kāsā vardhamānāḥ kṣayapradāḥ||4||  
 +
 
tapasA yashasA dhRutyA dhiyA ca parayA~anvitaH|  
 
tapasA yashasA dhRutyA dhiyA ca parayA~anvitaH|  
 
AtreyaH kAsashAntyarthaM prAha siddhaM cikitsitam||3||  
 
AtreyaH kAsashAntyarthaM prAha siddhaM cikitsitam||3||  
 +
 
vAtAdijAstrayo ye ca kShatajaH kShayajastathA|  
 
vAtAdijAstrayo ye ca kShatajaH kShayajastathA|  
 
pa~jcaite syurnRuNAM kAsA vardhamAnAH kShayapradAH||4||  
 
pa~jcaite syurnRuNAM kAsA vardhamAnAH kShayapradAH||4||  
Atrey, endowed with power of penance, fame and perseverance and super-intellect expounded the infallible therapies for the treatment of kasa. There are five types of kasa. If exacerbated they may cause kshaya. These five types are, vataja, pittaja, kaphaja, kshataj and kshayaja. (3-4)
+
 
Premonitaory signs:
+
Atreya, endowed with power of penance, fame and perseverance and super-intellect expounded the infallible therapies for the treatment of ''kasa''. There are five types of ''kasa''. If exacerbated they may cause ''kshaya''. These five types are, ''vataja, pittaja, kaphaja, kshataja'' and ''kshayaja''. [3-4]
 +
 
 +
==== Premonitaory signs ====
 +
 
 
पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता |  
 
पूर्वरूपं भवेत्तेषां शूकपूर्णगलास्यता |  
 
कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ||५||  
 
कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते ||५||