Changes

18 bytes added ,  10:24, 18 November 2018
Line 3,061: Line 3,061:     
बृहत्यौ वत्सकं मुस्तं देवदारु महौषधम्|  
 
बृहत्यौ वत्सकं मुस्तं देवदारु महौषधम्|  
 +
 
कोलवल्ली च योगोऽयं सन्निपातज्वरापहः||२१०||
 
कोलवल्ली च योगोऽयं सन्निपातज्वरापहः||२१०||
 
   
 
   
 
शटी पुष्करमूलं च व्याघ्री शृङ्गी दुरालभा|  
 
शटी पुष्करमूलं च व्याघ्री शृङ्गी दुरालभा|  
 +
 
गुडूची नागरं पाठा किरातं कटुरोहिणी||२११||  
 
गुडूची नागरं पाठा किरातं कटुरोहिणी||२११||  
    
एष शट्यादिको वर्गः सन्निपातज्वरापहः|  
 
एष शट्यादिको वर्गः सन्निपातज्वरापहः|  
 +
 
कासहृद्ग्रहपार्श्वार्तिश्वासतन्द्रासु शस्यते||२१२||  
 
कासहृद्ग्रहपार्श्वार्तिश्वासतन्द्रासु शस्यते||२१२||  
    
बृहत्यौ पौष्करं भार्गी शटी शृङ्गी दुरालभा|  
 
बृहत्यौ पौष्करं भार्गी शटी शृङ्गी दुरालभा|  
 +
 
वत्सकस्य च बीजानि पटोलं कटुरोहिणी||२१३||  
 
वत्सकस्य च बीजानि पटोलं कटुरोहिणी||२१३||  
    
बृहत्यादिर्गणः प्रोक्तः सन्निपातज्वरापहः|  
 
बृहत्यादिर्गणः प्रोक्तः सन्निपातज्वरापहः|  
 +
 
कासादिषु च सर्वेषु दद्यात् सोपद्रवेषु च||२१४||
 
कासादिषु च सर्वेषु दद्यात् सोपद्रवेषु च||२१४||
    
br̥hatyau vatsakaṁ mustaṁ dēvadāru mahauṣadham|  
 
br̥hatyau vatsakaṁ mustaṁ dēvadāru mahauṣadham|  
 +
 
kōlavallī ca yōgō'yaṁ sannipātajvarāpahaḥ||210||  
 
kōlavallī ca yōgō'yaṁ sannipātajvarāpahaḥ||210||  
    
śaṭī puṣkaramūlaṁ ca vyāghrī śr̥ṅgī durālabhā|  
 
śaṭī puṣkaramūlaṁ ca vyāghrī śr̥ṅgī durālabhā|  
 +
 
guḍūcī nāgaraṁ pāṭhā kirātaṁ kaṭurōhiṇī||211||  
 
guḍūcī nāgaraṁ pāṭhā kirātaṁ kaṭurōhiṇī||211||  
    
ēṣa śaṭyādikō vargaḥ sannipātajvarāpahaḥ|  
 
ēṣa śaṭyādikō vargaḥ sannipātajvarāpahaḥ|  
 +
 
kāsahr̥dgrahapārśvārtiśvāsatandrāsu śasyatē||212||  
 
kāsahr̥dgrahapārśvārtiśvāsatandrāsu śasyatē||212||  
    
br̥hatyau pauṣkaraṁ bhārgī śaṭī śr̥ṅgī durālabhā|  
 
br̥hatyau pauṣkaraṁ bhārgī śaṭī śr̥ṅgī durālabhā|  
 +
 
vatsakasya ca bījāni paṭōlaṁ kaṭurōhiṇī||213||  
 
vatsakasya ca bījāni paṭōlaṁ kaṭurōhiṇī||213||  
    
br̥hatyādirgaṇaḥ prōktaḥ sannipātajvarāpahaḥ|  
 
br̥hatyādirgaṇaḥ prōktaḥ sannipātajvarāpahaḥ|  
 +
 
kāsādiṣu ca sarvēṣu dadyāt sōpadravēṣu ca||214||  
 
kāsādiṣu ca sarvēṣu dadyāt sōpadravēṣu ca||214||  
    
bRuhatyau vatsakaM mustaM devadAru mahauShadham|  
 
bRuhatyau vatsakaM mustaM devadAru mahauShadham|  
 +
 
kolavallI ca yogo~ayaM sannipAtajvarApahaH||210||  
 
kolavallI ca yogo~ayaM sannipAtajvarApahaH||210||  
    
shaTI puShkaramUlaM ca vyAghrI shRu~ggI durAlabhA|  
 
shaTI puShkaramUlaM ca vyAghrI shRu~ggI durAlabhA|  
 +
 
guDUcI nAgaraM pAThA kirAtaM kaTurohiNI||211||  
 
guDUcI nAgaraM pAThA kirAtaM kaTurohiNI||211||  
    
eSha shaTyAdiko vargaH sannipAtajvarApahaH|  
 
eSha shaTyAdiko vargaH sannipAtajvarApahaH|  
 +
 
kAsahRudgrahapArshvArtishvAsatandrAsu shasyate||212||  
 
kAsahRudgrahapArshvArtishvAsatandrAsu shasyate||212||  
    
bRuhatyau pauShkaraM bhArgI shaTI shRu~ggI durAlabhA|  
 
bRuhatyau pauShkaraM bhArgI shaTI shRu~ggI durAlabhA|  
 +
 
vatsakasya ca bIjAni paTolaM kaTurohiNI||213||  
 
vatsakasya ca bIjAni paTolaM kaTurohiNI||213||  
    
bRuhatyAdirgaNaH proktaH sannipAtajvarApahaH|  
 
bRuhatyAdirgaNaH proktaH sannipAtajvarApahaH|  
 +
 
kAsAdiShu ca sarveShu dadyAt sopadraveShu ca||214||  
 
kAsAdiShu ca sarveShu dadyAt sopadraveShu ca||214||  
   Line 3,110: Line 3,125:     
कषायाश्च यवाग्वश्च पिपासाज्वरनाशनाः|  
 
कषायाश्च यवाग्वश्च पिपासाज्वरनाशनाः|  
 +
 
निर्दिष्टा भेषजाध्याये भिषक्तानपि योजयेत्||२१५||  
 
निर्दिष्टा भेषजाध्याये भिषक्तानपि योजयेत्||२१५||  
    
kaṣāyāśca yavāgvaśca pipāsājvaranāśanāḥ|  
 
kaṣāyāśca yavāgvaśca pipāsājvaranāśanāḥ|  
 +
 
nirdiṣṭā bhēṣajādhyāyē bhiṣaktānapi yōjayēt||215||  
 
nirdiṣṭā bhēṣajādhyāyē bhiṣaktānapi yōjayēt||215||  
    
kaShAyAshca yavAgvashca pipAsAjvaranAshanAH|  
 
kaShAyAshca yavAgvashca pipAsAjvaranAshanAH|  
 +
 
nirdiShTA bheShajAdhyAye bhiShaktAnapi yojayet||215||  
 
nirdiShTA bheShajAdhyAye bhiShaktAnapi yojayet||215||