Changes

84 bytes added ,  17:04, 27 May 2018
Line 3,733: Line 3,733:     
सोमं सानुचरं देवं समातृगणमीश्वरम्||३१०||  
 
सोमं सानुचरं देवं समातृगणमीश्वरम्||३१०||  
 +
 
पूजयन् प्रयतः शीघ्रं मुच्यते विषमज्वरात्|  
 
पूजयन् प्रयतः शीघ्रं मुच्यते विषमज्वरात्|  
 
विष्णुं सहस्रमूर्धानं चराचरपतिं विभुम्||३११||  
 
विष्णुं सहस्रमूर्धानं चराचरपतिं विभुम्||३११||  
 +
 
स्तुवन्नामसहस्रेण ज्वरान् सर्वानपोहति|  
 
स्तुवन्नामसहस्रेण ज्वरान् सर्वानपोहति|  
 
ब्रह्माणमश्विनाविन्द्रं हुतभक्षं हिमाचलम्||३१२||  
 
ब्रह्माणमश्विनाविन्द्रं हुतभक्षं हिमाचलम्||३१२||  
 +
 
गङ्गां मरुद्गणांश्चेष्ट्या  पूजयञ्जयति ज्वरान्|  
 
गङ्गां मरुद्गणांश्चेष्ट्या  पूजयञ्जयति ज्वरान्|  
 
भक्त्या मातुः पितुश्चैव गुरूणां पूजनेन च||३१३||  
 
भक्त्या मातुः पितुश्चैव गुरूणां पूजनेन च||३१३||  
 +
 
ब्रह्मचर्येण तपसा सत्येन नियमेन च|  
 
ब्रह्मचर्येण तपसा सत्येन नियमेन च|  
 
जपहोमप्रदानेन वेदानां श्रवणेन च||३१४||  
 
जपहोमप्रदानेन वेदानां श्रवणेन च||३१४||  
 +
 
ज्वराद्विमुच्यते शीघ्रं साधूनां दर्शनेन च|
 
ज्वराद्विमुच्यते शीघ्रं साधूनां दर्शनेन च|
 +
 
sōmaṁ sānucaraṁ dēvaṁ samātr̥gaṇamīśvaram||310||  
 
sōmaṁ sānucaraṁ dēvaṁ samātr̥gaṇamīśvaram||310||  
 +
 
pūjayan prayataḥ śīghraṁ mucyatē viṣamajvarāt|  
 
pūjayan prayataḥ śīghraṁ mucyatē viṣamajvarāt|  
 
viṣṇuṁ sahasramūrdhānaṁ carācarapatiṁ vibhum||311||  
 
viṣṇuṁ sahasramūrdhānaṁ carācarapatiṁ vibhum||311||  
 +
 
stuvannāmasahasrēṇa jvarān sarvānapōhati|  
 
stuvannāmasahasrēṇa jvarān sarvānapōhati|  
 
brahmāṇamaśvināvindraṁ hutabhakṣaṁ himācalam||312||  
 
brahmāṇamaśvināvindraṁ hutabhakṣaṁ himācalam||312||  
 +
 
gaṅgāṁ marudgaṇāṁścēṣṭyā [5] pūjayañjayati jvarān|  
 
gaṅgāṁ marudgaṇāṁścēṣṭyā [5] pūjayañjayati jvarān|  
 
bhaktyā mātuḥ pituścaiva gurūṇāṁ pūjanēna ca||313||  
 
bhaktyā mātuḥ pituścaiva gurūṇāṁ pūjanēna ca||313||  
 +
 
brahmacaryēṇa tapasā satyēna niyamēna ca|  
 
brahmacaryēṇa tapasā satyēna niyamēna ca|  
 
japahōmapradānēna vēdānāṁ śravaṇēna ca||314||  
 
japahōmapradānēna vēdānāṁ śravaṇēna ca||314||  
 +
 
somaM sAnucaraM devaM samAtRugaNamIshvaram||310||  
 
somaM sAnucaraM devaM samAtRugaNamIshvaram||310||  
 +
 
pUjayan prayataH shIghraM mucyate viShamajvarAt|  
 
pUjayan prayataH shIghraM mucyate viShamajvarAt|  
 
viShNuM sahasramUrdhAnaM carAcarapatiM vibhum||311||  
 
viShNuM sahasramUrdhAnaM carAcarapatiM vibhum||311||  
 +
 
stuvannAmasahasreNa jvarAn sarvAnapohati|  
 
stuvannAmasahasreNa jvarAn sarvAnapohati|  
 
brahmANamashvinAvindraM hutabhakShaM himAcalam||312||  
 
brahmANamashvinAvindraM hutabhakShaM himAcalam||312||  
 +
 
ga~ggAM marudgaNAMshceShTyA [5] pUjaya~jjayati jvarAn|  
 
ga~ggAM marudgaNAMshceShTyA [5] pUjaya~jjayati jvarAn|  
 
bhaktyA mAtuH pitushcaiva gurUNAM pUjanena ca||313||  
 
bhaktyA mAtuH pitushcaiva gurUNAM pUjanena ca||313||  
 +
 
brahmacaryeNa tapasA satyena niyamena ca|  
 
brahmacaryeNa tapasA satyena niyamena ca|  
 
japahomapradAnena vedAnAM shravaNena ca||314||  
 
japahomapradAnena vedAnAM shravaNena ca||314||  
 +
 
jvarAdvimucyate shIghraM sAdhUnAM darshanena ca|  
 
jvarAdvimucyate shIghraM sAdhUnAM darshanena ca|  
Prayers should be offered to lord ishvara along with umā, their attendents and matṛs. This immediately cures viṡama jwara.
+
 
Recitation of the sahasra nāma (one thousand names) of Lord Viṡnū, who has one thousand heads, who is the chief of the carācara (moving and non-moving things of the universe) and who is omnipresent cures all type of jwara.
+
Prayers should be offered to lord Ishvara along with Umā, their attendents and matṛs. This immediately cures ''viṡama jwara''.
Offering prayers through iṡṭī or yajña (fire ritual) to Brahmā, the Ashvinīs, īndra, āgni, the Himalayās, the Ganges and the followers of Māruts cures the jwara.
+
 
Devotion to father and mother, prayer to gurūs, observance of celibacy, practice of tapa (penance), truthfulness and niyama (religious rites), japa (incantations), homa (like yajña – offering oblation to fire), hearing the recitation of the vedās and the darshana (visiting) of saints immediately cures jwara. (310-314)
+
Recitation of the ''sahasra nāma'' (one thousand names) of Lord Viṡnū, who has one thousand heads, who is the chief of the ''carācara'' (moving and non-moving things of the universe) and who is omnipresent cures all type of ''jwara''.
 +
 
 +
Offering prayers through ''iṡṭī'' or ''yajña'' (fire ritual) to Brahmā, the Ashvinīs, īndra, āgni, the Himalayās, the Ganges and the followers of Māruts cures the ''jwara''.
 +
 
 +
Devotion to father and mother, prayer to ''gurūs'', observance of celibacy, practice of ''tapa'' (penance), truthfulness and ''niyama'' (religious rites), ''japa'' (incantations), ''homa'' (like ''yajña'' – offering oblation to fire), hearing the recitation of the ''vedās'' and the ''darshana'' (visiting) of saints immediately cures ''jwara''. [310-314]
    
==== Management of jwara located in various dhatu ====
 
==== Management of jwara located in various dhatu ====