Changes

60 bytes added ,  15:14, 27 May 2018
Line 2,646: Line 2,646:  
ज्वराः कषायैर्वमनैर्लङ्घनैर्लघुभोजनैः|  
 
ज्वराः कषायैर्वमनैर्लङ्घनैर्लघुभोजनैः|  
 
रूक्षस्य ये न शाम्यन्ति सर्पिस्तेषां भिषग्जितम्||२१६||  
 
रूक्षस्य ये न शाम्यन्ति सर्पिस्तेषां भिषग्जितम्||२१६||  
 +
 
रूक्षं तेजो ज्वरकरं तेजसा रूक्षितस्य च|  
 
रूक्षं तेजो ज्वरकरं तेजसा रूक्षितस्य च|  
 
यः स्यादनुबलो धातुः स्नेहवध्यः  स चानिलः||२१७||  
 
यः स्यादनुबलो धातुः स्नेहवध्यः  स चानिलः||२१७||  
Line 2,651: Line 2,652:  
jvarāḥ kaṣāyairvamanairlaṅghanairlaghubhōjanaiḥ|  
 
jvarāḥ kaṣāyairvamanairlaṅghanairlaghubhōjanaiḥ|  
 
rūkṣasya yē na śāmyanti sarpistēṣāṁ bhiṣagjitam||216||  
 
rūkṣasya yē na śāmyanti sarpistēṣāṁ bhiṣagjitam||216||  
 +
 
rūkṣaṁ tējō jvarakaraṁ tējasā rūkṣitasya ca|  
 
rūkṣaṁ tējō jvarakaraṁ tējasā rūkṣitasya ca|  
 
yaḥ syādanubalō dhātuḥ snēhavadhyaḥ [1] sa cānilaḥ||217||  
 
yaḥ syādanubalō dhātuḥ snēhavadhyaḥ [1] sa cānilaḥ||217||  
Line 2,656: Line 2,658:  
jvarAH kaShAyairvamanairla~gghanairlaghubhojanaiH|  
 
jvarAH kaShAyairvamanairla~gghanairlaghubhojanaiH|  
 
rUkShasya ye na shAmyanti sarpisteShAM bhiShagjitam||216||  
 
rUkShasya ye na shAmyanti sarpisteShAM bhiShagjitam||216||  
 +
 
rUkShaM tejo jvarakaraM tejasA rUkShitasya ca|  
 
rUkShaM tejo jvarakaraM tejasA rUkShitasya ca|  
 
yaH syAdanubalo dhAtuH snehavadhyaH [1] sa cAnilaH||217||
 
yaH syAdanubalo dhAtuH snehavadhyaH [1] sa cAnilaH||217||
   −
If in a person of ununctuous disposition, jwara doesn’t get cured by the use of decoctions, emesis, fasting and by light diet, then jwara in such a person should be cured by the use of medicated ghṛt. Jwara is manifested by ununctuous state of tejasa in such a person and a patient suffering from jwara further develops ununctuousness due to the action of this tejas (pitta). The vata gets aggravated due to the action of this tejasa and it can be corrected by the use of some unctuous material like ghṛit. (216-217)
+
If in a person of ununctuous disposition, jwara doesn’t get cured by the use of decoctions, emesis, fasting and by light diet, then ''jwara'' in such a person should be cured by the use of medicated ''ghrita'' (ghee). ''Jwara'' is manifested by ununctuous state of ''tejasa'' in such a person and a patient suffering from ''jwara'' further develops ununctuousness due to the action of this ''tejasa'' (''pitta''). The ''vata'' gets aggravated due to the action of this ''tejasa'' and it can be corrected by the use of some unctuous material like ''ghrita''. [216-217]
    
कषायाः सर्व एवैते सर्पिषा सह योजिताः|  
 
कषायाः सर्व एवैते सर्पिषा सह योजिताः|  
 
प्रयोज्या ज्वरशान्त्यर्थमग्निसन्धुक्षणाः शिवाः||२१८||  
 
प्रयोज्या ज्वरशान्त्यर्थमग्निसन्धुक्षणाः शिवाः||२१८||  
 +
 
kaṣāyāḥ sarva ēvaitē sarpiṣā saha yōjitāḥ|  
 
kaṣāyāḥ sarva ēvaitē sarpiṣā saha yōjitāḥ|  
 
prayōjyā jvaraśāntyarthamagnisandhukṣaṇāḥ śivāḥ||218||  
 
prayōjyā jvaraśāntyarthamagnisandhukṣaṇāḥ śivāḥ||218||  
 +
 
kaShAyAH sarva evaite sarpiShA saha yojitAH|  
 
kaShAyAH sarva evaite sarpiShA saha yojitAH|  
 
prayojyA jvarashAntyarthamagnisandhukShaNAH shivAH||218||
 
prayojyA jvarashAntyarthamagnisandhukShaNAH shivAH||218||
Ghṛit should be added to all those decoctions described above for the alleviation of jwara. They stimulate the power of digestion and endow auspiciousness. (218)
+
 
 +
''Ghrita'' should be added to all those decoctions described above for the alleviation of ''jwara''. They stimulate the power of digestion and endow auspiciousness. [218]
    
==== Various medicated ghee formulations ====
 
==== Various medicated ghee formulations ====