Changes

106 bytes added ,  18:14, 23 May 2018
Line 1,361: Line 1,361:  
The ''jwara'' caused by the injury from weapons, stones, hunters, wood, fist, palm of the sole, teeth and such other things is called ''abhighataja''. In this type, vitiated ''vata'' affects predominantly ''rakta'' (blood) to resulting in ''jwara'' with discomfort, swelling, discoloration and pain.[112-114]
 
The ''jwara'' caused by the injury from weapons, stones, hunters, wood, fist, palm of the sole, teeth and such other things is called ''abhighataja''. In this type, vitiated ''vata'' affects predominantly ''rakta'' (blood) to resulting in ''jwara'' with discomfort, swelling, discoloration and pain.[112-114]
   −
==== Abhishangaja, abhishapaja and abhicharaja jwara ====
+
==== ''Abhishangaja, abhishapaja'' and ''abhicharaja jwara'' ====
    
कामशोकभयक्रोधैरभिषक्तस्य यो ज्वरः||११४||  
 
कामशोकभयक्रोधैरभिषक्तस्य यो ज्वरः||११४||  
 +
 
सोऽभिषङ्गाज्वरो ज्ञेयो यश्च भूताभिषङ्गजः|  
 
सोऽभिषङ्गाज्वरो ज्ञेयो यश्च भूताभिषङ्गजः|  
 
कामशोकभयाद्वायुः, क्रोधात् पित्तं, त्रयो मलाः||११५||  
 
कामशोकभयाद्वायुः, क्रोधात् पित्तं, त्रयो मलाः||११५||  
 +
 
भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः|  
 
भूताभिषङ्गात् कुप्यन्ति भूतसामान्यलक्षणाः|  
 
भूताधिकारे व्याख्यातं तदष्टविधलक्षणम्||११६||  
 
भूताधिकारे व्याख्यातं तदष्टविधलक्षणम्||११६||  
 +
 
विषवृक्षानिलस्पर्शात्तथाऽन्यैर्विषसम्भवैः|  
 
विषवृक्षानिलस्पर्शात्तथाऽन्यैर्विषसम्भवैः|  
 
अभिषक्तस्य चाप्याहुर्ज्वरमेकेऽभिषङ्गजम्||११७||  
 
अभिषक्तस्य चाप्याहुर्ज्वरमेकेऽभिषङ्गजम्||११७||  
 +
 
चिकित्सया विषघ्न्यैव स शमं लभते नरः|  
 
चिकित्सया विषघ्न्यैव स शमं लभते नरः|  
 
अभिचाराभिशापाभ्यां सिद्धानां यः प्रवर्तते||११८||  
 
अभिचाराभिशापाभ्यां सिद्धानां यः प्रवर्तते||११८||  
 +
 
सन्निपातज्वरो घोरः स विज्ञेयः सुदुःसहः|  
 
सन्निपातज्वरो घोरः स विज्ञेयः सुदुःसहः|  
 
सन्निपातज्वरस्योक्तं लिङ्गं यत्तस्य तत् स्मृतम्||११९||  
 
सन्निपातज्वरस्योक्तं लिङ्गं यत्तस्य तत् स्मृतम्||११९||  
 +
 
चित्तोन्द्रियशरीराणामर्तयोऽन्याश्च नैकशः|  
 
चित्तोन्द्रियशरीराणामर्तयोऽन्याश्च नैकशः|  
 
प्रयोगं त्वभिचारस्य दृष्ट्वा शापस्य चैव हि||१२०||  
 
प्रयोगं त्वभिचारस्य दृष्ट्वा शापस्य चैव हि||१२०||  
 +
 
स्वयं श्रुत्वाऽनुमानेन लक्ष्यते  प्रशमेन वा|  
 
स्वयं श्रुत्वाऽनुमानेन लक्ष्यते  प्रशमेन वा|  
 
वैविध्यादभिचारस्य शापस्य च तदात्मके||१२१||  
 
वैविध्यादभिचारस्य शापस्य च तदात्मके||१२१||  
 +
 
यथाकर्मप्रयोगेण लक्षणं स्यात् पृथग्विधम्|  
 
यथाकर्मप्रयोगेण लक्षणं स्यात् पृथग्विधम्|  
 
ध्याननिःश्वासबहुलं लिङ्गं कामज्वरे स्मृतम्||१२२||  
 
ध्याननिःश्वासबहुलं लिङ्गं कामज्वरे स्मृतम्||१२२||  
 +
 
शोकजे बाष्पबहुलं त्रासप्रायं भयज्वरे|  
 
शोकजे बाष्पबहुलं त्रासप्रायं भयज्वरे|  
 
क्रोधजे बहुसंरम्भं भूतावेशे त्वमानुषम्||१२३||  
 
क्रोधजे बहुसंरम्भं भूतावेशे त्वमानुषम्||१२३||  
 +
 
मूर्च्छामोहमदग्लानिभूयिष्ठं विषसम्भवे|  
 
मूर्च्छामोहमदग्लानिभूयिष्ठं विषसम्भवे|  
 
केषाञ्चिदेषां लिङ्गानां सन्तापो जायते पुरः||१२४||  
 
केषाञ्चिदेषां लिङ्गानां सन्तापो जायते पुरः||१२४||  
 +
 
पश्चात्तुल्यं तु केषाञ्चिदेषु कामज्वरादिषु|  
 
पश्चात्तुल्यं तु केषाञ्चिदेषु कामज्वरादिषु|  
 
कामादिजानामुद्दिष्टं ज्वराणां यद्विशेषणम्||१२५||  
 
कामादिजानामुद्दिष्टं ज्वराणां यद्विशेषणम्||१२५||  
 +
 
कामादिजानां रोगाणामन्येषामपि तत् स्मृतम्|  
 
कामादिजानां रोगाणामन्येषामपि तत् स्मृतम्|  
 
मनस्यभिहते पूर्वं कामाद्यैर्न तथा बलम्||१२६||  
 
मनस्यभिहते पूर्वं कामाद्यैर्न तथा बलम्||१२६||  
 +
 
ज्वरः प्राप्नोति वाताद्यैर्देहो यावन्न दूष्यति|  
 
ज्वरः प्राप्नोति वाताद्यैर्देहो यावन्न दूष्यति|  
 
देहे चाभिह(द्रु)ते पूर्वं वाताद्यैर्न तथा बलम्||१२७||  
 
देहे चाभिह(द्रु)ते पूर्वं वाताद्यैर्न तथा बलम्||१२७||  
ज्वरः प्राप्नोति कामाद्यैर्मनो यावन्न दूष्यति|१२८|  
+
 
 +
ज्वरः प्राप्नोति कामाद्यैर्मनो यावन्न दूष्यति|
 
ते पूर्वं केवलाः पश्चान्निजैर्व्यामिश्रलक्षणाः||१२८||  
 
ते पूर्वं केवलाः पश्चान्निजैर्व्यामिश्रलक्षणाः||१२८||  
 +
 
हेत्वौषधविशिष्टाश्च भवन्त्यागन्तवो ज्वराः|१२९|  
 
हेत्वौषधविशिष्टाश्च भवन्त्यागन्तवो ज्वराः|१२९|  
    
kāmaśōkabhayakrōdhairabhiṣaktasya yō jvaraḥ||114||  
 
kāmaśōkabhayakrōdhairabhiṣaktasya yō jvaraḥ||114||  
 +
 
sō'bhiṣaṅgājvarō jñēyō yaśca bhūtābhiṣaṅgajaḥ|  
 
sō'bhiṣaṅgājvarō jñēyō yaśca bhūtābhiṣaṅgajaḥ|  
 
kāmaśōkabhayādvāyuḥ, krōdhāt pittaṁ, trayō malāḥ||115||  
 
kāmaśōkabhayādvāyuḥ, krōdhāt pittaṁ, trayō malāḥ||115||  
 +
 
bhūtābhiṣaṅgāt kupyanti bhūtasāmānyalakṣaṇāḥ|  
 
bhūtābhiṣaṅgāt kupyanti bhūtasāmānyalakṣaṇāḥ|  
 
bhūtādhikārē vyākhyātaṁ tadaṣṭavidhalakṣaṇam||116||  
 
bhūtādhikārē vyākhyātaṁ tadaṣṭavidhalakṣaṇam||116||  
 +
 
viṣavr̥kṣānilasparśāttathā'nyairviṣasambhavaiḥ|  
 
viṣavr̥kṣānilasparśāttathā'nyairviṣasambhavaiḥ|  
 
abhiṣaktasya cāpyāhurjvaramēkē'bhiṣaṅgajam||117||  
 
abhiṣaktasya cāpyāhurjvaramēkē'bhiṣaṅgajam||117||  
 +
 
cikitsayā viṣaghnyaiva sa śamaṁ labhatē naraḥ|  
 
cikitsayā viṣaghnyaiva sa śamaṁ labhatē naraḥ|  
 
abhicārābhiśāpābhyāṁ siddhānāṁ yaḥ pravartatē||118||  
 
abhicārābhiśāpābhyāṁ siddhānāṁ yaḥ pravartatē||118||  
 +
 
sannipātajvarō ghōraḥ sa vijñēyaḥ suduḥsahaḥ|  
 
sannipātajvarō ghōraḥ sa vijñēyaḥ suduḥsahaḥ|  
 
sannipātajvarasyōktaṁ liṅgaṁ yattasya tat smr̥tam||119||  
 
sannipātajvarasyōktaṁ liṅgaṁ yattasya tat smr̥tam||119||  
 +
 
cittōndriyaśarīrāṇāmartayō'nyāśca naikaśaḥ|  
 
cittōndriyaśarīrāṇāmartayō'nyāśca naikaśaḥ|  
 
prayōgaṁ tvabhicārasya dr̥ṣṭvā śāpasya caiva hi||120||  
 
prayōgaṁ tvabhicārasya dr̥ṣṭvā śāpasya caiva hi||120||  
 +
 
svayaṁ śrutvā'numānēna lakṣyatē  praśamēna vā|  
 
svayaṁ śrutvā'numānēna lakṣyatē  praśamēna vā|  
 
vaividhyādabhicārasya śāpasya ca tadātmakē||121||  
 
vaividhyādabhicārasya śāpasya ca tadātmakē||121||  
 +
 
yathākarmaprayōgēṇa lakṣaṇaṁ syāt pr̥thagvidham|  
 
yathākarmaprayōgēṇa lakṣaṇaṁ syāt pr̥thagvidham|  
 
dhyānaniḥśvāsabahulaṁ liṅgaṁ kāmajvarē smr̥tam||122||  
 
dhyānaniḥśvāsabahulaṁ liṅgaṁ kāmajvarē smr̥tam||122||  
 +
 
śōkajē bāṣpabahulaṁ trāsaprāyaṁ bhayajvarē|  
 
śōkajē bāṣpabahulaṁ trāsaprāyaṁ bhayajvarē|  
 
krōdhajē bahusaṁrambhaṁ bhūtāvēśē tvamānuṣam||123||  
 
krōdhajē bahusaṁrambhaṁ bhūtāvēśē tvamānuṣam||123||  
 +
 
mūrcchāmōhamadaglānibhūyiṣṭhaṁ viṣasambhavē|  
 
mūrcchāmōhamadaglānibhūyiṣṭhaṁ viṣasambhavē|  
 
kēṣāñcidēṣāṁ liṅgānāṁ santāpō jāyatē puraḥ||124||  
 
kēṣāñcidēṣāṁ liṅgānāṁ santāpō jāyatē puraḥ||124||  
 +
 
paścāttulyaṁ tu kēṣāñcidēṣu kāmajvarādiṣu|  
 
paścāttulyaṁ tu kēṣāñcidēṣu kāmajvarādiṣu|  
 
kāmādijānāmuddiṣṭaṁ jvarāṇāṁ yadviśēṣaṇam||125||  
 
kāmādijānāmuddiṣṭaṁ jvarāṇāṁ yadviśēṣaṇam||125||  
 +
 
kāmādijānāṁ rōgāṇāmanyēṣāmapi tat smr̥tam|  
 
kāmādijānāṁ rōgāṇāmanyēṣāmapi tat smr̥tam|  
 
manasyabhihatē pūrvaṁ kāmādyairna tathā balam||126||  
 
manasyabhihatē pūrvaṁ kāmādyairna tathā balam||126||  
 +
 
jvaraḥ prāpnōti vātādyairdēhō yāvanna dūṣyati|  
 
jvaraḥ prāpnōti vātādyairdēhō yāvanna dūṣyati|  
 
dēhē cābhiha(dru)tē pūrvaṁ vātādyairna tathā balam||127||  
 
dēhē cābhiha(dru)tē pūrvaṁ vātādyairna tathā balam||127||  
 +
 
jvaraḥ prāpnōti kāmādyairmanō yāvanna dūṣyati|128|  
 
jvaraḥ prāpnōti kāmādyairmanō yāvanna dūṣyati|128|  
    
kAmashokabhayakrodhairabhiShaktasya yo jvaraH||114||  
 
kAmashokabhayakrodhairabhiShaktasya yo jvaraH||114||  
 +
 
so~abhiSha~ggAjvaro j~jeyo yashca bhUtAbhiSha~ggajaH|  
 
so~abhiSha~ggAjvaro j~jeyo yashca bhUtAbhiSha~ggajaH|  
 
kAmashokabhayAdvAyuH, krodhAt pittaM, trayo malAH||115||  
 
kAmashokabhayAdvAyuH, krodhAt pittaM, trayo malAH||115||  
 +
 
bhUtAbhiSha~ggAt kupyanti bhUtasAmAnyalakShaNAH|  
 
bhUtAbhiSha~ggAt kupyanti bhUtasAmAnyalakShaNAH|  
 
bhUtAdhikAre vyAkhyAtaM tadaShTavidhalakShaNam||116||  
 
bhUtAdhikAre vyAkhyAtaM tadaShTavidhalakShaNam||116||  
 +
 
viShavRukShAnilasparshAttathA~anyairviShasambhavaiH|  
 
viShavRukShAnilasparshAttathA~anyairviShasambhavaiH|  
 
abhiShaktasya cApyAhurjvarameke~abhiSha~ggajam||117||  
 
abhiShaktasya cApyAhurjvarameke~abhiSha~ggajam||117||  
 +
 
cikitsayA viShaghnyaiva sa shamaM labhate naraH|  
 
cikitsayA viShaghnyaiva sa shamaM labhate naraH|  
 
abhicArAbhishApAbhyAM siddhAnAM yaH pravartate||118||  
 
abhicArAbhishApAbhyAM siddhAnAM yaH pravartate||118||  
 +
 
sannipAtajvaro ghoraH sa vij~jeyaH suduHsahaH|  
 
sannipAtajvaro ghoraH sa vij~jeyaH suduHsahaH|  
 
sannipAtajvarasyoktaM li~ggaM yattasya tat smRutam||119||  
 
sannipAtajvarasyoktaM li~ggaM yattasya tat smRutam||119||  
 +
 
cittondriyasharIrANAmartayo~anyAshca naikashaH|  
 
cittondriyasharIrANAmartayo~anyAshca naikashaH|  
 
prayogaM tvabhicArasya dRuShTvA shApasya caiva hi||120||  
 
prayogaM tvabhicArasya dRuShTvA shApasya caiva hi||120||  
 +
 
svayaM shrutvA~anumAnena lakShyate  prashamena vA|  
 
svayaM shrutvA~anumAnena lakShyate  prashamena vA|  
 
vaividhyAdabhicArasya shApasya ca tadAtmake||121||  
 
vaividhyAdabhicArasya shApasya ca tadAtmake||121||  
 +
 
yathAkarmaprayogeNa lakShaNaM syAt pRuthagvidham|  
 
yathAkarmaprayogeNa lakShaNaM syAt pRuthagvidham|  
 
dhyAnaniHshvAsabahulaM li~ggaM kAmajvare smRutam||122||  
 
dhyAnaniHshvAsabahulaM li~ggaM kAmajvare smRutam||122||  
 +
 
shokaje bAShpabahulaM trAsaprAyaM bhayajvare|  
 
shokaje bAShpabahulaM trAsaprAyaM bhayajvare|  
 
krodhaje bahusaMrambhaM bhUtAveshe tvamAnuSham||123||  
 
krodhaje bahusaMrambhaM bhUtAveshe tvamAnuSham||123||  
 +
 
mUrcchAmohamadaglAnibhUyiShThaM viShasambhave|  
 
mUrcchAmohamadaglAnibhUyiShThaM viShasambhave|  
 
keShA~jcideShAM li~ggAnAM santApo jAyate puraH||124||  
 
keShA~jcideShAM li~ggAnAM santApo jAyate puraH||124||  
 +
 
pashcAttulyaM tu keShA~jcideShu kAmajvarAdiShu|  
 
pashcAttulyaM tu keShA~jcideShu kAmajvarAdiShu|  
 
kAmAdijAnAmuddiShTaM jvarANAM yadvisheShaNam||125||  
 
kAmAdijAnAmuddiShTaM jvarANAM yadvisheShaNam||125||  
 +
 
kAmAdijAnAM rogANAmanyeShAmapi tat smRutam|  
 
kAmAdijAnAM rogANAmanyeShAmapi tat smRutam|  
 
manasyabhihate pUrvaM kAmAdyairna tathA balam||126||  
 
manasyabhihate pUrvaM kAmAdyairna tathA balam||126||  
 +
 
jvaraH prApnoti vAtAdyairdeho yAvanna dUShyati|  
 
jvaraH prApnoti vAtAdyairdeho yAvanna dUShyati|  
 
dehe cAbhiha(dru)te pUrvaM vAtAdyairna tathA balam||127||  
 
dehe cAbhiha(dru)te pUrvaM vAtAdyairna tathA balam||127||  
jvaraH prApnoti kAmAdyairmano yAvanna dUShyati|128|  
+
 
 +
jvaraH prApnoti kAmAdyairmano yAvanna dUShyati|
 
tē pūrvaṁ kēvalāḥ paścānnijairvyāmiśralakṣaṇāḥ||128||  
 
tē pūrvaṁ kēvalāḥ paścānnijairvyāmiśralakṣaṇāḥ||128||  
 +
 
hētvauṣadhaviśiṣṭāśca bhavantyāgantavō jvarāḥ|129|  
 
hētvauṣadhaviśiṣṭāśca bhavantyāgantavō jvarāḥ|129|  
   −
Abhishangaja jwara: Jwara caused by the affliction of passion, grief, fear, anger and evil spirits including germs is called abhishangaja jwara. Vata gets aggrevated by passion, grief and fear, while pitta is aggravated by anger and all the three doshas are afflicted by bhutas (evil spirits or germs). Simultaneosly, the signs and symptoms of the respective type of bhuta are described here. In the bhutadhikara section, the characteristic features of eight types of bhuta are described.
+
'''''Abhishangaja jwara''''': ''Jwara'' caused by the affliction of passion, grief, fear, anger and evil spirits including germs is called ''abhishangaja jwara''. ''Vata'' gets aggravated by passion, grief and fear, while pitta is aggravated by anger and all the three ''doshas'' are afflicted by ''bhootas'' (evil spirits or germs). Simultaneously, the signs and symptoms of the respective type of ''bhoota'' are described here. In the ''bhutadhikara'' section, the characteristic features of eight types of ''bhoota'' are described.
Some acharyas opine that the jwara caused by the contact of the poisonous air of the toxic plants and other such toxins is called abhishangaja jwara. This type of jwara gets cured by the administration of antidotes of this poison.
+
Some ''acharyas'' opine that the ''jwara'' caused by the contact of the poisonous air of the toxic plants and other such toxins is called ''abhishangaja jwara''. This type of ''jwara'' gets cured by the administration of antidotes of this poison.
3. Abhicharaja jwara: The activities such as abhichara (evil tantrik rituals) and abhishapa of siddhas (curse by saints who have attained spiritual perfection) results in the manifestation of sannipataja jwara, which are respectively called abhicharaja and abhishapaja jwara respectively. These types of jwara are intolerable and the clinical features of sannipata jwara manifest in them accompanied by other clinical features of the mind, sense organs and body due to the cause afflicting.
+
 
 +
'''''Abhicharaja jwara''''': The activities such as abhichara (evil tantrik rituals) and abhishapa of siddhas (curse by saints who have attained spiritual perfection) results in the manifestation of sannipataja jwara, which are respectively called abhicharaja and abhishapaja jwara respectively. These types of jwara are intolerable and the clinical features of sannipata jwara manifest in them accompanied by other clinical features of the mind, sense organs and body due to the cause afflicting.
 
4. Abhishapaja jwara - abhicharaja and abhishapdaja jwara can be ascertained from the following clinical features –  
 
4. Abhishapaja jwara - abhicharaja and abhishapdaja jwara can be ascertained from the following clinical features –  
 
¨ Either by the direct observation of the performance of the tāntric rituals and shapa (curse)
 
¨ Either by the direct observation of the performance of the tāntric rituals and shapa (curse)