Changes

50 bytes added ,  19:29, 28 May 2018
Line 1,955: Line 1,955:  
यदुक्तं वातगुल्मघ्नं स्रंसनं नीलिनीघृतम्|  
 
यदुक्तं वातगुल्मघ्नं स्रंसनं नीलिनीघृतम्|  
 
द्विगुणं तद्विरेकार्थं प्रयोज्यं कफगुल्मिनाम्||१५२||  
 
द्विगुणं तद्विरेकार्थं प्रयोज्यं कफगुल्मिनाम्||१५२||  
 +
 
सुधाक्षीरद्रवे चूर्णं त्रिवृतायाः सुभावितम्|  
 
सुधाक्षीरद्रवे चूर्णं त्रिवृतायाः सुभावितम्|  
कार्षिकं मधुसर्पिभ्यां लीढ्वा  साधु विरिच्यते||१५३||  
+
कार्षिकं मधुसर्पिभ्यां लीढ्वा  साधु विरिच्यते||१५३||
 +
 
yaduktaṁ vātagulmaghnaṁ sraṁsanaṁ nīlinīghr̥tam|  
 
yaduktaṁ vātagulmaghnaṁ sraṁsanaṁ nīlinīghr̥tam|  
 
dviguṇaṁ tadvirēkārthaṁ prayōjyaṁ kaphagulminām||152||  
 
dviguṇaṁ tadvirēkārthaṁ prayōjyaṁ kaphagulminām||152||  
 +
 
sudhākṣīradravē cūrṇaṁ trivr̥tāyāḥ subhāvitam|  
 
sudhākṣīradravē cūrṇaṁ trivr̥tāyāḥ subhāvitam|  
 
kārṣikaṁ madhusarpibhyāṁ līḍhvā  sādhu viricyatē||153||
 
kārṣikaṁ madhusarpibhyāṁ līḍhvā  sādhu viricyatē||153||
 +
 
yaduktaM vAtagulmaghnaM sraMsanaM nIlinIghRutam|  
 
yaduktaM vAtagulmaghnaM sraMsanaM nIlinIghRutam|  
 
dviguNaM tadvirekArthaM prayojyaM kaphagulminAm||152||  
 
dviguNaM tadvirekArthaM prayojyaM kaphagulminAm||152||  
 +
 
sudhAkShIradrave cUrNaM trivRutAyAH subhAvitam|  
 
sudhAkShIradrave cUrNaM trivRutAyAH subhAvitam|  
 
kArShikaM madhusarpibhyAM lIDhvA [20] sAdhu viricyate||153||
 
kArShikaM madhusarpibhyAM lIDhvA [20] sAdhu viricyate||153||
Nilini-ghrita already described as laxative for the cure of vata gulma should be used in double the dose for virechana in the patient of kapha gulma.  
+
 
10 gm powder of trivrit well impregnated with latex of snuhi taken with ghee and honey may also be used to produce a good virechana (152-153).
+
''Nilini-ghrita'' already described as laxative for the cure of ''vata gulma'' should be used in double the dose for ''virechana'' in the patient of ''kapha gulma''.  
Danti-haritaki:
+
 
 +
10 gm powder of ''trivrita'' well impregnated with latex of ''snuhi'' taken with ghee and honey may also be used to produce a good ''virechana'' [152-153]
 +
 
 +
==== ''Danti-haritaki'' ====
 +
 
 
जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः|  
 
जलद्रोणे विपक्तव्या विंशतिः पञ्च चाभयाः|  
 
दन्त्याः पलानि तावन्ति चित्रकस्य तथैव च||१५४||  
 
दन्त्याः पलानि तावन्ति चित्रकस्य तथैव च||१५४||