Changes

74 bytes added ,  18:32, 28 May 2018
Line 1,526: Line 1,526:  
जले दशगुणे साध्यं त्रायमाणाचतुष्पलम्|  
 
जले दशगुणे साध्यं त्रायमाणाचतुष्पलम्|  
 
पञ्चभागस्थितं पूतं कल्कैः संयोज्य कार्षिकैः||११८||  
 
पञ्चभागस्थितं पूतं कल्कैः संयोज्य कार्षिकैः||११८||  
 +
 
रोहिणी कटुका मुस्ता त्रायमाणा दुरालभा|  
 
रोहिणी कटुका मुस्ता त्रायमाणा दुरालभा|  
 
कल्कैस्तामलकीवीराजीवन्तीचन्दनोत्पलैः||११९||  
 
कल्कैस्तामलकीवीराजीवन्तीचन्दनोत्पलैः||११९||  
 +
 
रसस्यामलकानां च क्षीरस्य च घृतस्य च|  
 
रसस्यामलकानां च क्षीरस्य च घृतस्य च|  
 
पलानि पृथगष्टाष्टौ दत्त्वा सम्यग्विपाचयेत्||१२०||  
 
पलानि पृथगष्टाष्टौ दत्त्वा सम्यग्विपाचयेत्||१२०||  
 +
 
पित्तरक्तभवं गुल्मं वीसर्पं पैत्तिकं ज्वरम्|  
 
पित्तरक्तभवं गुल्मं वीसर्पं पैत्तिकं ज्वरम्|  
 
हृद्रोगं कामलां कुष्ठं हन्यादेतद्घृतोत्तमम्||१२१||  
 
हृद्रोगं कामलां कुष्ठं हन्यादेतद्घृतोत्तमम्||१२१||  
 +
 
इति त्रायमाणाद्यं घृतम्
 
इति त्रायमाणाद्यं घृतम्
 +
 
jalē daśaguṇē sādhyaṁ trāyamāṇācatuṣpalam|  
 
jalē daśaguṇē sādhyaṁ trāyamāṇācatuṣpalam|  
 
pañcabhāgasthitaṁ pūtaṁ kalkaiḥ saṁyōjya kārṣikaiḥ||118||  
 
pañcabhāgasthitaṁ pūtaṁ kalkaiḥ saṁyōjya kārṣikaiḥ||118||  
 +
 
rōhiṇī kaṭukā mustā trāyamāṇā durālabhā|  
 
rōhiṇī kaṭukā mustā trāyamāṇā durālabhā|  
 
kalkaistāmalakīvīrājīvantīcandanōtpalaiḥ||119||  
 
kalkaistāmalakīvīrājīvantīcandanōtpalaiḥ||119||  
 +
 
rasasyāmalakānāṁ ca kṣīrasya ca ghr̥tasya ca|  
 
rasasyāmalakānāṁ ca kṣīrasya ca ghr̥tasya ca|  
 
palāni pr̥thagaṣṭāṣṭau dattvā samyagvipācayēt||120||  
 
palāni pr̥thagaṣṭāṣṭau dattvā samyagvipācayēt||120||  
 +
 
pittaraktabhavaṁ gulmaṁ vīsarpaṁ paittikaṁ jvaram|  
 
pittaraktabhavaṁ gulmaṁ vīsarpaṁ paittikaṁ jvaram|  
 
hr̥drōgaṁ kāmalāṁ kuṣṭhaṁ hanyādētadghr̥tōttamam||121||  
 
hr̥drōgaṁ kāmalāṁ kuṣṭhaṁ hanyādētadghr̥tōttamam||121||  
 +
 
iti trāyamāṇādyaṁ ghr̥tam
 
iti trāyamāṇādyaṁ ghr̥tam
 +
 
jale dashaguNe sAdhyaM trAyamANAcatuShpalam|  
 
jale dashaguNe sAdhyaM trAyamANAcatuShpalam|  
 
pa~jcabhAgasthitaM pUtaM kalkaiH saMyojya kArShikaiH||118||  
 
pa~jcabhAgasthitaM pUtaM kalkaiH saMyojya kArShikaiH||118||  
 +
 
rohiNI kaTukA mustA trAyamANA durAlabhA|  
 
rohiNI kaTukA mustA trAyamANA durAlabhA|  
 
kalkaistAmalakIvIrAjIvantIcandanotpalaiH||119||  
 
kalkaistAmalakIvIrAjIvantIcandanotpalaiH||119||  
 +
 
rasasyAmalakAnAM ca kShIrasya ca ghRutasya ca|  
 
rasasyAmalakAnAM ca kShIrasya ca ghRutasya ca|  
 
palAni pRuthagaShTAShTau dattvA samyagvipAcayet||120||  
 
palAni pRuthagaShTAShTau dattvA samyagvipAcayet||120||  
 +
 
pittaraktabhavaM gulmaM vIsarpaM paittikaM jvaram|  
 
pittaraktabhavaM gulmaM vIsarpaM paittikaM jvaram|  
 
hRudrogaM kAmalAM kuShThaM hanyAdetadghRutottamam||121||  
 
hRudrogaM kAmalAM kuShThaM hanyAdetadghRutottamam||121||  
 +
 
iti trAyamANAdyaM ghRutam
 
iti trAyamANAdyaM ghRutam
Make decoction by adding 10 times of water to 160 gm of trayamana and reducing it to one fifth. To this decoction add 10 gm paste of katuka, mustaka, trayamana and duralabha; 10 gm paste of tamalaki, veera, jivanti, sandal and lotus; add to it 320 ml juice of amalaki, milk and ghee. From all these, prepare ghrita as per method of sneha pāka. It is best ghrita to cure pitta and rakta-gulma, visarpa, pitta jwara, heart disease, jaundice and kushtha. Thus trayamanadi ghritam is described (118-121).
+
 
Amalakadi ghritam:
+
Make decoction by adding 10 times of water to 160 gm of ''trayamana'' and reducing it to one fifth. To this decoction add 10 gm paste of ''katuka, mustaka, trayamana'' and ''duralabha''; 10 gm paste of ''tamalaki, veera, jivanti, chandana'' and lotus; add to it 320 ml juice of ''amalaki,'' milk and ghee. From all these, prepare ghrita as per method of ''sneha pāka''. It is best ''ghrita'' to cure ''pitta'' and ''rakta-gulma, visarpa, pitta jwara,'' heart disease, jaundice and ''kushtha''. Thus ''trayamanadi ghritam'' is described [118-121]
 +
 
 +
==== ''Amalakadi ghritam'' ====
 +
 
 
रसेनामलकेक्षूणां घृतपादं  विपाचयेत्|  
 
रसेनामलकेक्षूणां घृतपादं  विपाचयेत्|  
 
पथ्यापदं पिबेत्सर्पिस्तत्सिद्धं पित्तगुल्मनुत्||१२२||  
 
पथ्यापदं पिबेत्सर्पिस्तत्सिद्धं पित्तगुल्मनुत्||१२२||