Changes

Line 1,029: Line 1,029:  
viṣaṁ viṣaghnamuktaṁ yat prabhāvastatra  kāraṇam|  
 
viṣaṁ viṣaghnamuktaṁ yat prabhāvastatra  kāraṇam|  
 
ūrdhvānulōmikaṁ yacca tat prabhāvaprabhāvitam||69||  
 
ūrdhvānulōmikaṁ yacca tat prabhāvaprabhāvitam||69||  
 +
 
maṇīnāṁ dhāraṇīyānāṁ karma yadvividhātmakam|  
 
maṇīnāṁ dhāraṇīyānāṁ karma yadvividhātmakam|  
 
tat prabhāvakr̥taṁ tēṣāṁ prabhāvō'cintya ucyatē  ||70||  
 
tat prabhāvakr̥taṁ tēṣāṁ prabhāvō'cintya ucyatē  ||70||  
 +
 
samyagvipākavīryāṇi prabhāvaścāpyudāhr̥taḥ|  
 
samyagvipākavīryāṇi prabhāvaścāpyudāhr̥taḥ|  
 
kiñcidrasēna kurutē karma vīryēṇa cāparam||71||  
 
kiñcidrasēna kurutē karma vīryēṇa cāparam||71||  
 +
 
dravyaṁ guṇēna pākēna prabhāvēṇa ca kiñcana|  
 
dravyaṁ guṇēna pākēna prabhāvēṇa ca kiñcana|  
 
rasaṁ vipākastau vīryaṁ prabhāvastānapōhati||72||  
 
rasaṁ vipākastau vīryaṁ prabhāvastānapōhati||72||  
 +
 
kaTukaH kaTukaH pAke vIryoShNashcitrako mataH|  
 
kaTukaH kaTukaH pAke vIryoShNashcitrako mataH|  
 
tadvaddantI prabhAvAttu virecayati mAnavam [51] ||68||  
 
tadvaddantI prabhAvAttu virecayati mAnavam [51] ||68||  
 +
 
viShaM viShaghnamuktaM yat prabhAvastatra [52] kAraNam|  
 
viShaM viShaghnamuktaM yat prabhAvastatra [52] kAraNam|  
 
UrdhvAnulomikaM yacca tat prabhAvaprabhAvitam||69||  
 
UrdhvAnulomikaM yacca tat prabhAvaprabhAvitam||69||  
 +
 
maNInAM dhAraNIyAnAM karma yadvividhAtmakam|  
 
maNInAM dhAraNIyAnAM karma yadvividhAtmakam|  
 
tat prabhAvakRutaM teShAM prabhAvo~acintya ucyate [53] ||70||  
 
tat prabhAvakRutaM teShAM prabhAvo~acintya ucyate [53] ||70||  
 +
 
samyagvipAkavIryANi prabhAvashcApyudAhRutaH|  
 
samyagvipAkavIryANi prabhAvashcApyudAhRutaH|  
 
ki~jcidrasena [54] kurute karma vIryeNa cAparam||71||  
 
ki~jcidrasena [54] kurute karma vIryeNa cAparam||71||  
 +
 
dravyaM guNena pAkena prabhAveNa ca ki~jcana|  
 
dravyaM guNena pAkena prabhAveNa ca ki~jcana|  
 
rasaM vipAkastau vIryaM prabhAvastAnapohati||72||  
 
rasaM vipAkastau vIryaM prabhAvastAnapohati||72||  
 +
 
balasAmye rasAdInAmiti naisargikaM balam|73|
 
balasAmye rasAdInAmiti naisargikaM balam|73|
(For instance) just as chitraka is katu in rasa and vipaka and ushna in veerya, similar is danti but the latter is purgative (while the former is not). Poison acts as antidote to poison, here also the cause is prabhava. Likewise, the action of urdhwabhagahara (emetics) and anulomika (purgatives) is due to prabhava. Various effects of gems worn (on the body) is also due to prabhava, but their prabhava is incomprehenisble. Thus, vipaka, veerya and prabhava are explained well. Some drug acts by (means of) rasa, other by veerya and other by guna, vipaka or prabhava. In case of equality of strength, vipaka subdues rasa, veerya subdues both, and prabhava all these three. These are the natural relative degree of strength. [68-72]
+
 
Means of knowing rasa:
+
(For instance) just as ''chitraka'' is ''katu'' in ''rasa'' and ''vipaka'' and ''ushna'' in ''veerya'', similar is ''danti'' but the latter is purgative (while the former is not). Poison acts as antidote to poison, here also the cause is ''prabhava''. Likewise, the action of ''urdhwabhagahara'' (emetics) and ''anulomika'' (purgatives) is due to ''prabhava''. Various effects of gems worn (on the body) is also due to ''prabhava'', but their ''prabhava'' is incomprehenisble. Thus, ''vipaka, veerya'' and ''prabhava'' are explained well. Some drug acts by (means of) ''rasa'', other by ''veerya'' and other by ''guna, vipaka'' or ''prabhava''. In case of equality of strength, ''vipaka'' subdues ''rasa, veerya'' subdues both, and ''prabhava'' all these three. These are the natural relative degree of strength. [68-72]
 +
 
 +
==== Means of knowing ''rasa'' ====
 +
 
 
बलसाम्ये रसादीनामिति नैसर्गिकं बलम्|
 
बलसाम्ये रसादीनामिति नैसर्गिकं बलम्|
 
षण्णां रसानां विज्ञानमुपदेक्ष्याम्यतः परम्||७३||  
 
षण्णां रसानां विज्ञानमुपदेक्ष्याम्यतः परम्||७३||  
 +
 
स्नेहनप्रीणनाह्लादमार्दवैरुपलभ्यते|  
 
स्नेहनप्रीणनाह्लादमार्दवैरुपलभ्यते|  
 
मुखस्थो मधुरश्चास्यं व्याप्नुवँल्लिम्पतीव च||७४||  
 
मुखस्थो मधुरश्चास्यं व्याप्नुवँल्लिम्पतीव च||७४||  
 +
 
दन्तहर्षान्मुखास्रावात् स्वेदनान्मुखबोधनात्|  
 
दन्तहर्षान्मुखास्रावात् स्वेदनान्मुखबोधनात्|  
 
विदाहाच्चास्यकण्ठस्य प्राश्यैवाम्लं रसं वदेत्||७५||  
 
विदाहाच्चास्यकण्ठस्य प्राश्यैवाम्लं रसं वदेत्||७५||  
 +
 
प्रलीयन् क्लेदविष्यन्दमार्दवं कुरुते मुखे|  
 
प्रलीयन् क्लेदविष्यन्दमार्दवं कुरुते मुखे|  
 
यः शीघ्रं लवणो ज्ञेयः स विदाहान्मुखस्य च||७६||  
 
यः शीघ्रं लवणो ज्ञेयः स विदाहान्मुखस्य च||७६||  
 +
 
संवेजयेद्यो रसानां निपाते तुदतीव च|  
 
संवेजयेद्यो रसानां निपाते तुदतीव च|  
 
विदहन्मुखनासाक्षि संस्रावी स कटुः स्मृतः||७७||  
 
विदहन्मुखनासाक्षि संस्रावी स कटुः स्मृतः||७७||  
 +
 
प्रतिहन्ति निपाते यो रसनं स्वदते न च|  
 
प्रतिहन्ति निपाते यो रसनं स्वदते न च|  
 
स तिक्तो मुखवैशद्यशोषप्रह्लादकारकः  ||७८||  
 
स तिक्तो मुखवैशद्यशोषप्रह्लादकारकः  ||७८||  
 +
 
वैशद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रसः|  
 
वैशद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रसः|  
 
बध्नातीव च यः कण्ठं कषायः स विकास्यपि||७९||  
 
बध्नातीव च यः कण्ठं कषायः स विकास्यपि||७९||  
 +
 
balasāmyē rasādīnāmiti naisargikaṁ balam|
 
balasāmyē rasādīnāmiti naisargikaṁ balam|
 
ṣaṇṇāṁ rasānāṁ vijñānamupadēkṣyāmyataḥ param||73||  
 
ṣaṇṇāṁ rasānāṁ vijñānamupadēkṣyāmyataḥ param||73||  
 +
 
snēhanaprīṇanāhlādamārdavairupalabhyatē|  
 
snēhanaprīṇanāhlādamārdavairupalabhyatē|  
 
mukhasthō madhuraścāsyaṁ vyāpnuvamँllimpatīva ca||74||  
 
mukhasthō madhuraścāsyaṁ vyāpnuvamँllimpatīva ca||74||  
 +
 
dantaharṣānmukhāsrāvāt svēdanānmukhabōdhanāt|  
 
dantaharṣānmukhāsrāvāt svēdanānmukhabōdhanāt|  
vidāhāccāsyakaṇṭhasya prāśyaivāmlaṁ rasaṁ vadēt||75|| pralīyan klēdaviṣyandamārdavaṁ kurutē mukhē|  
+
vidāhāccāsyakaṇṭhasya prāśyaivāmlaṁ rasaṁ vadēt||75||
 +
 
 +
pralīyan klēdaviṣyandamārdavaṁ kurutē mukhē|  
 
yaḥ śīghraṁ lavaṇō jñēyaḥ sa vidāhānmukhasya ca||76||  
 
yaḥ śīghraṁ lavaṇō jñēyaḥ sa vidāhānmukhasya ca||76||  
 +
 
saṁvējayēdyō rasānāṁ nipātē tudatīva ca|  
 
saṁvējayēdyō rasānāṁ nipātē tudatīva ca|  
 
vidahanmukhanāsākṣi saṁsrāvī sa kaṭuḥ smr̥taḥ||77||  
 
vidahanmukhanāsākṣi saṁsrāvī sa kaṭuḥ smr̥taḥ||77||  
 +
 
pratihanti nipātē yō rasanaṁ svadatē na ca|  
 
pratihanti nipātē yō rasanaṁ svadatē na ca|  
 
sa tiktō mukhavaiśadyaśōṣaprahlādakārakaḥ  ||78||  
 
sa tiktō mukhavaiśadyaśōṣaprahlādakārakaḥ  ||78||  
 +
 
vaiśadyastambhajāḍyairyō rasanaṁ yōjayēdrasaḥ|  
 
vaiśadyastambhajāḍyairyō rasanaṁ yōjayēdrasaḥ|  
 
badhnātīva ca yaḥ kaṇṭhaṁ kaṣāyaḥ a vikāsyapi||79||  
 
badhnātīva ca yaḥ kaṇṭhaṁ kaṣāyaḥ a vikāsyapi||79||  
 +
 
ShaNNAM rasAnAM vij~jAnamupadekShyAmyataH param||73||  
 
ShaNNAM rasAnAM vij~jAnamupadekShyAmyataH param||73||  
 +
 
snehanaprINanAhlAdamArdavairupalabhyate|  
 
snehanaprINanAhlAdamArdavairupalabhyate|  
 
mukhastho madhurashcAsyaM vyApnuva@mllimpatIva ca||74||  
 
mukhastho madhurashcAsyaM vyApnuva@mllimpatIva ca||74||  
 +
 
dantaharShAnmukhAsrAvAt svedanAnmukhabodhanAt|  
 
dantaharShAnmukhAsrAvAt svedanAnmukhabodhanAt|  
 
vidAhAccAsyakaNThasya prAshyaivAmlaM rasaM vadet||75||  
 
vidAhAccAsyakaNThasya prAshyaivAmlaM rasaM vadet||75||  
 +
 
pralIyan kledaviShyandamArdavaM kurute mukhe|  
 
pralIyan kledaviShyandamArdavaM kurute mukhe|  
 
yaH shIghraM lavaNo j~jeyaH sa vidAhAnmukhasya ca||76||  
 
yaH shIghraM lavaNo j~jeyaH sa vidAhAnmukhasya ca||76||