Changes

Line 910: Line 910:  
amlo~amlaM pacyate svAdurmadhuraM lavaNastathA||58||  
 
amlo~amlaM pacyate svAdurmadhuraM lavaNastathA||58||  
   −
Hereafter, vipaka will be described. Substances having katu, tikta and kashaya rasas have often katu vipaka, amla is transformed into amla, vipaka, and madhura and lavana have madhura vipaka. [57-58]
+
Hereafter, ''vipaka'' will be described. Substances having ''katu, tikta'' and ''kashaya rasas'' have often ''katu vipaka'', ''amla'' is transformed into ''amla, vipaka,'' and ''madhura'' and ''lavana'' have ''madhura vipaka''. [57-58]
    
मधुरो लवणाम्लौ च स्निग्धभावात्त्रयो रसाः|  
 
मधुरो लवणाम्लौ च स्निग्धभावात्त्रयो रसाः|  
 
वातमूत्रपुरीषाणां प्रायो मोक्षे सुखा मताः||५९||  
 
वातमूत्रपुरीषाणां प्रायो मोक्षे सुखा मताः||५९||  
 +
 
कटुतिक्तकषायास्तु रूक्षभावात्त्रयो रसाः|  
 
कटुतिक्तकषायास्तु रूक्षभावात्त्रयो रसाः|  
 
दुःखाय मोक्षे दृश्यन्ते वातविण्मूत्ररेतसाम्||६०||
 
दुःखाय मोक्षे दृश्यन्ते वातविण्मूत्ररेतसाम्||६०||
 +
 
madhurō lavaṇāmlau ca snigdhabhāvāttrayō rasāḥ|  
 
madhurō lavaṇāmlau ca snigdhabhāvāttrayō rasāḥ|  
 
vātamūtrapurīṣāṇāṁ prāyō mōkṣē sukhā matāḥ||59||  
 
vātamūtrapurīṣāṇāṁ prāyō mōkṣē sukhā matāḥ||59||  
 +
 
kaṭutiktakaṣāyāstu rūkṣabhāvāttrayō rasāḥ|  
 
kaṭutiktakaṣāyāstu rūkṣabhāvāttrayō rasāḥ|  
 
duḥkhāya mōkṣē dr̥śyantē vātaviṇmūtrarētasām||60||  
 
duḥkhāya mōkṣē dr̥śyantē vātaviṇmūtrarētasām||60||  
 +
 
madhuro lavaNAmlau ca snigdhabhAvAttrayo rasAH|  
 
madhuro lavaNAmlau ca snigdhabhAvAttrayo rasAH|  
 
vAtamUtrapurIShANAM prAyo mokShe sukhA matAH||59||  
 
vAtamUtrapurIShANAM prAyo mokShe sukhA matAH||59||  
 +
 
kaTutiktakaShAyAstu rUkShabhAvAttrayo rasAH|  
 
kaTutiktakaShAyAstu rUkShabhAvAttrayo rasAH|  
 
duHkhAya mokShe dRushyante vAtaviNmUtraretasAm||60||
 
duHkhAya mokShe dRushyante vAtaviNmUtraretasAm||60||
Madhura, lavana and amla: these three rasas, due to snigdhatva (unctuousness), are often conducive to elimination of flatus, urine and faeces. On the contrary, katu, tikta and kashaya: these three rasas, due to rukshatwa (dryness), create hindrances in the elimination of flatus, faeces, urine and semen. [59-60]
+
 
 +
''Madhura, lavana'' and ''amla'': these three ''rasas,'' due to ''snigdhatva'' (unctuousness), are often conducive to elimination of flatus, urine and faeces.  
 +
 
 +
On the contrary, ''katu, tikta'' and ''kashaya'': these three ''rasas,'' due to ''rukshatva'' (dryness), create hindrances in the elimination of flatus, faeces, urine and semen. [59-60]
 +
 
 
शुक्रहा बद्धविण्मूत्रो विपाको वातलः कटुः|  
 
शुक्रहा बद्धविण्मूत्रो विपाको वातलः कटुः|  
 
मधुरः सृष्टविण्मूत्रो विपाकः कफशुक्रलः||६१||  
 
मधुरः सृष्टविण्मूत्रो विपाकः कफशुक्रलः||६१||  
 +
 
पित्तकृत् सृष्टविण्मूत्रः पाकोऽम्लः शुक्रनाशनः|  
 
पित्तकृत् सृष्टविण्मूत्रः पाकोऽम्लः शुक्रनाशनः|  
 
तेषां गुरुः स्यान्मधुरः कटुकाम्लावतोऽन्यथा||६२||  
 
तेषां गुरुः स्यान्मधुरः कटुकाम्लावतोऽन्यथा||६२||  
 +
 
śukrahā baddhaviṇmūtrō vipākō vātalaḥ kaṭuḥ|  
 
śukrahā baddhaviṇmūtrō vipākō vātalaḥ kaṭuḥ|  
 
madhuraḥ sr̥ṣṭaviṇmūtrō vipākaḥ kaphaśukralaḥ||61||  
 
madhuraḥ sr̥ṣṭaviṇmūtrō vipākaḥ kaphaśukralaḥ||61||  
 +
 
pittakr̥t sr̥ṣṭaviṇmūtraḥ pākō'mlaḥ śukranāśanaḥ|  
 
pittakr̥t sr̥ṣṭaviṇmūtraḥ pākō'mlaḥ śukranāśanaḥ|  
 
tēṣāṁ guruḥ syānmadhuraḥ kaṭukāmlāvatō'nyathā||62||  
 
tēṣāṁ guruḥ syānmadhuraḥ kaṭukāmlāvatō'nyathā||62||  
 +
 
shukrahA baddhaviNmUtro vipAko vAtalaH kaTuH|  
 
shukrahA baddhaviNmUtro vipAko vAtalaH kaTuH|  
 
madhuraH sRuShTaviNmUtro vipAkaH kaphashukralaH||61||  
 
madhuraH sRuShTaviNmUtro vipAkaH kaphashukralaH||61||  
 +
 
pittakRut sRuShTaviNmUtraH pAko~amlaH shukranAshanaH|  
 
pittakRut sRuShTaviNmUtraH pAko~amlaH shukranAshanaH|  
 
teShAM guruH syAnmadhuraH kaTukAmlAvato~anyathA||62||  
 
teShAM guruH syAnmadhuraH kaTukAmlAvato~anyathA||62||  
 +
 
Katu vipaka impairs shukra (semen), obstructs (excretion of) faeces and urine and aggravates vata. Madhura vipaka helps excretion of urine and faeces from the body, increases kapha and semen. Amla vipaka aggravates pitta, helps excretion of faeces and urine and damages semen. Amongst them, madhura vipaka is guru (heavy) and the other two (katu and amla) vipakas are laghu. [61-62]
 
Katu vipaka impairs shukra (semen), obstructs (excretion of) faeces and urine and aggravates vata. Madhura vipaka helps excretion of urine and faeces from the body, increases kapha and semen. Amla vipaka aggravates pitta, helps excretion of faeces and urine and damages semen. Amongst them, madhura vipaka is guru (heavy) and the other two (katu and amla) vipakas are laghu. [61-62]