Changes

Line 515: Line 515:  
tantrakarturabhiprAyAnupAyAMshcArthamAdishet||37||
 
tantrakarturabhiprAyAnupAyAMshcArthamAdishet||37||
   −
Hence one should decide the meaning after knowing the context, the factors like place and time, author's intentions and the scriptural methods (like tantrayukti). [37]
+
Hence one should decide the meaning after knowing the context, the factors like place and time, author's intentions and the scriptural methods (like ''tantrayukti''). [37]
    
षड्विभक्तीः प्रवक्ष्यामि रसानामत उत्तरम्|  
 
षड्विभक्तीः प्रवक्ष्यामि रसानामत उत्तरम्|  
 
षट् पञ्चभूतप्रभवाः सङ्ख्याताश्च यथा रसाः||३८||  
 
षट् पञ्चभूतप्रभवाः सङ्ख्याताश्च यथा रसाः||३८||  
 +
 
ṣaḍvibhaktīḥ pravakṣyāmi rasānāmata uttaram|  
 
ṣaḍvibhaktīḥ pravakṣyāmi rasānāmata uttaram|  
 
ṣaṭ pañcabhūtaprabhavāḥ saṅkhyātāśca yathā rasāḥ||38||  
 
ṣaṭ pañcabhūtaprabhavāḥ saṅkhyātāśca yathā rasāḥ||38||  
 +
 
ShaDvibhaktIH pravakShyAmi rasAnAmata uttaram|  
 
ShaDvibhaktIH pravakShyAmi rasAnAmata uttaram|  
 
ShaT pa~jcabhUtaprabhavAH sa~gkhyAtAshca yathA rasAH||38||
 
ShaT pa~jcabhUtaprabhavAH sa~gkhyAtAshca yathA rasAH||38||
Hereafter, I will tell about the six divisions of rasa and also that the rasas have originated from the five bhutas. [38]
+
 
Basic composition of rasa:
+
Hereafter, I will tell about the six divisions of ''rasa'' and also that the ''rasas'' have originated from the five ''bhutas''. [38]
 +
 
 +
==== Basic composition of ''rasa'' ====
 +
 
 
सौम्याः खल्वापोऽन्तरिक्षप्रभवाः प्रकृतिशीता लघ्व्यश्चाव्यक्तरसाश्च,  
 
सौम्याः खल्वापोऽन्तरिक्षप्रभवाः प्रकृतिशीता लघ्व्यश्चाव्यक्तरसाश्च,  
 
तास्त्वन्तरिक्षाद्भ्रश्यमाना भ्रष्टाश्च पञ्चमहाभूतगुणसमन्विता   
 
तास्त्वन्तरिक्षाद्भ्रश्यमाना भ्रष्टाश्च पञ्चमहाभूतगुणसमन्विता   
 
जङ्गमस्थावराणां भूतानां मूर्तीरभिप्रीणयन्ति, तासु  मूर्तिषु षडभिमूर्च्छन्ति  
 
जङ्गमस्थावराणां भूतानां मूर्तीरभिप्रीणयन्ति, तासु  मूर्तिषु षडभिमूर्च्छन्ति  
 
रसाः||३९||  
 
रसाः||३९||  
 +
 
saumyāḥ khalvāpō'ntarikṣaprabhavāḥ prakr̥tiśītā laghvyaścāvyaktarasāśca,  
 
saumyāḥ khalvāpō'ntarikṣaprabhavāḥ prakr̥tiśītā laghvyaścāvyaktarasāśca,  
 
tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahābhūtaguṇasamanvitā  
 
tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahābhūtaguṇasamanvitā  
 
jaṅgamasthāvarāṇāṁ bhūtānāṁ mūrtīrabhiprīṇayanti, tāsu  
 
jaṅgamasthāvarāṇāṁ bhūtānāṁ mūrtīrabhiprīṇayanti, tāsu  
 
mūrtiṣu ṣaḍabhimūrcchanti rasāḥ||39||  
 
mūrtiṣu ṣaḍabhimūrcchanti rasāḥ||39||  
 +
 
saumyAH khalvApo~antarikShaprabhavAH prakRutishItA laghvyashcAvyaktarasAshca, tAstvantarikShAdbhrashyamAnA bhraShTAshcapa~jcamahAbhUtaguNasamanvitA [13] ja~ggamasthAvarANAM bhUtAnAM mUrtIrabhiprINayanti, tAsu [14] mUrtiShu ShaDabhimUrcchanti rasAH||39||  
 
saumyAH khalvApo~antarikShaprabhavAH prakRutishItA laghvyashcAvyaktarasAshca, tAstvantarikShAdbhrashyamAnA bhraShTAshcapa~jcamahAbhUtaguNasamanvitA [13] ja~ggamasthAvarANAM bhUtAnAM mUrtIrabhiprINayanti, tAsu [14] mUrtiShu ShaDabhimUrcchanti rasAH||39||  
 +
 
Water is predominantly composed of soma (ap), generated in sky, naturally cold, light and having unmanifested rasas. This, while falling from the sky, gets endowed with the properties of five bhutas and thus dropped (on the ground) nourishes the physical forms of animals and plants. In this process, six rasas manifest in water. [39]
 
Water is predominantly composed of soma (ap), generated in sky, naturally cold, light and having unmanifested rasas. This, while falling from the sky, gets endowed with the properties of five bhutas and thus dropped (on the ground) nourishes the physical forms of animals and plants. In this process, six rasas manifest in water. [39]
 +
 
तेषां षण्णां रसानां सोमगुणातिरेकान्मधुरो  रसः, पृथिव्यग्निभूयिष्ठत्वादम्लः,  सलिलाग्निभूयिष्ठत्वाल्लवणः, वाय्वग्निभूयिष्ठत्वात् कटुकः, वाय्वाकाशातिरिक्तत्वात्तिक्तः, पवनपृथिवीव्यतिरेकात् कषाय इति|  
 
तेषां षण्णां रसानां सोमगुणातिरेकान्मधुरो  रसः, पृथिव्यग्निभूयिष्ठत्वादम्लः,  सलिलाग्निभूयिष्ठत्वाल्लवणः, वाय्वग्निभूयिष्ठत्वात् कटुकः, वाय्वाकाशातिरिक्तत्वात्तिक्तः, पवनपृथिवीव्यतिरेकात् कषाय इति|  
 
एवमेषां रसानां षट्त्वमुपपन्नं न्यूनातिरेकविशेषान्महाभूतानां भूतानामिव स्थावरजङ्गमानां  
 
एवमेषां रसानां षट्त्वमुपपन्नं न्यूनातिरेकविशेषान्महाभूतानां भूतानामिव स्थावरजङ्गमानां