Changes

Line 430: Line 430:  
परापरत्वे युक्तिश्च सङ्ख्या संयोग एव च|  
 
परापरत्वे युक्तिश्च सङ्ख्या संयोग एव च|  
 
विभागश्च पृथक्त्वं च परिमाणमथापि च||२९||  
 
विभागश्च पृथक्त्वं च परिमाणमथापि च||२९||  
 +
 
संस्कारोऽभ्यास इत्येते गुणा ज्ञेयाः परादयः|  
 
संस्कारोऽभ्यास इत्येते गुणा ज्ञेयाः परादयः|  
 
सिद्ध्युपायाश्चिकित्साया लक्षणैस्तान् प्रचक्ष्महे||३०||
 
सिद्ध्युपायाश्चिकित्साया लक्षणैस्तान् प्रचक्ष्महे||३०||
 +
 
देशकालवयोमानपाकवीर्यरसादिषु|  
 
देशकालवयोमानपाकवीर्यरसादिषु|  
 
परापरत्वे, युक्तिश्च योजना या तु युज्यते||३१||
 
परापरत्वे, युक्तिश्च योजना या तु युज्यते||३१||
 +
 
सङ्ख्या स्याद्गणितं, योगः सह संयोग उच्यते|  
 
सङ्ख्या स्याद्गणितं, योगः सह संयोग उच्यते|  
 
द्रव्याणां द्वन्द्वसर्वैककर्मजोऽनित्य एव च||३२||
 
द्रव्याणां द्वन्द्वसर्वैककर्मजोऽनित्य एव च||३२||
 +
 
विभागस्तु विभक्तिः स्याद्वियोगो भागशो ग्रहः|  
 
विभागस्तु विभक्तिः स्याद्वियोगो भागशो ग्रहः|  
 
पृथक्त्वं स्यादसंयोगो वैलक्षण्यमनेकता||३३||  
 
पृथक्त्वं स्यादसंयोगो वैलक्षण्यमनेकता||३३||  
 +
 
परिमाणं पुनर्मानं, संस्कारः करणं मतम्|  
 
परिमाणं पुनर्मानं, संस्कारः करणं मतम्|  
भावाभ्यसनमभ्यासः शीलनं सततक्रिया||३४||  
+
भावाभ्यसनमभ्यासः शीलनं सततक्रिया||३४||
 +
 
इति स्वलक्षणैरुक्ता गुणाः सर्वे परादयः|  
 
इति स्वलक्षणैरुक्ता गुणाः सर्वे परादयः|  
 
चिकित्सा यैरविदितैर्न यथावत् प्रवर्तते||३५||  
 
चिकित्सा यैरविदितैर्न यथावत् प्रवर्तते||३५||  
Line 445: Line 451:  
parāparatvē yuktiśca saṅkhyā saṁyōga ēva ca|  
 
parāparatvē yuktiśca saṅkhyā saṁyōga ēva ca|  
 
vibhāgaśca pr̥thaktvaṁ ca parimāṇamathāpi ca||29||  
 
vibhāgaśca pr̥thaktvaṁ ca parimāṇamathāpi ca||29||  
saṁskārō'bhyāsa ityētē guṇā jñēyāḥ parādayaḥ|  
+
 
 +
saṁskārō'bhyāsa ityētē guṇā jñēyāḥ parādayaḥ|  
 
siddhyupāyāścikitsāyā lakṣaṇaistān pracakṣmahē||30||  
 
siddhyupāyāścikitsāyā lakṣaṇaistān pracakṣmahē||30||  
 +
 
dēśakālavayōmānapākavīryarasādiṣu| parāparatvē, yuktiśca yōjanā yā  
 
dēśakālavayōmānapākavīryarasādiṣu| parāparatvē, yuktiśca yōjanā yā  
 
tu yujyatē||31||  
 
tu yujyatē||31||  
saṅkhyā syādgaṇitaṁ, yōgaḥ saha saṁyōga ucyatē|  
+
 
 +
saṅkhyā syādgaṇitaṁ, yōgaḥ saha saṁyōga ucyatē|  
 
dravyāṇāṁ dvandvasarvaikakarmajō'nitya ēva ca||32||  
 
dravyāṇāṁ dvandvasarvaikakarmajō'nitya ēva ca||32||  
 +
 
vibhāgastu vibhaktiḥ syādviyōgō bhāgaśō grahaḥ|  
 
vibhāgastu vibhaktiḥ syādviyōgō bhāgaśō grahaḥ|  
 
pr̥thaktvaṁ syādasaṁyōgō vailakṣaṇyamanēkatā||33||  
 
pr̥thaktvaṁ syādasaṁyōgō vailakṣaṇyamanēkatā||33||  
 +
 
parimāṇaṁ punarmānaṁ, saṁskāraḥ karaṇaṁ matam|  
 
parimāṇaṁ punarmānaṁ, saṁskāraḥ karaṇaṁ matam|  
 
bhāvābhyasanamabhyāsaḥ śīlanaṁ satatakriyā||34||  
 
bhāvābhyasanamabhyāsaḥ śīlanaṁ satatakriyā||34||  
 +
 
iti svalakṣaṇairuktā guṇāḥ sarvē parādayaḥ|  
 
iti svalakṣaṇairuktā guṇāḥ sarvē parādayaḥ|  
 
cikitsā yairaviditairna yathāvat pravartatē||35||  
 
cikitsā yairaviditairna yathāvat pravartatē||35||  
 +
 
parAparatve yuktishca sa~gkhyA saMyoga eva ca|  
 
parAparatve yuktishca sa~gkhyA saMyoga eva ca|  
 
vibhAgashca pRuthaktvaM ca parimANamathApi ca||29||  
 
vibhAgashca pRuthaktvaM ca parimANamathApi ca||29||  
 +
 
saMskAro~abhyAsa ityete guNA j~jeyAH parAdayaH|  
 
saMskAro~abhyAsa ityete guNA j~jeyAH parAdayaH|  
 
siddhyupAyAshcikitsAyA lakShaNaistAn pracakShmahe||30||  
 
siddhyupAyAshcikitsAyA lakShaNaistAn pracakShmahe||30||  
 +
 
deshakAlavayomAnapAkavIryarasAdiShu|  
 
deshakAlavayomAnapAkavIryarasAdiShu|  
 
parAparatve, yuktishca yojanA yA tu yujyate||31||  
 
parAparatve, yuktishca yojanA yA tu yujyate||31||  
 +
 
sa~gkhyA syAdgaNitaM, yogaH saha saMyoga ucyate|  
 
sa~gkhyA syAdgaNitaM, yogaH saha saMyoga ucyate|  
 
dravyANAM dvandvasarvaikakarmajo~anitya eva ca||32||  
 
dravyANAM dvandvasarvaikakarmajo~anitya eva ca||32||  
 +
 
vibhAgastu vibhaktiH syAdviyogo bhAgasho grahaH|  
 
vibhAgastu vibhaktiH syAdviyogo bhAgasho grahaH|  
 
pRuthaktvaM syAdasaMyogo vailakShaNyamanekatA||33||  
 
pRuthaktvaM syAdasaMyogo vailakShaNyamanekatA||33||  
 +
 
parimANaM punarmAnaM, saMskAraH karaNaM matam|  
 
parimANaM punarmAnaM, saMskAraH karaNaM matam|  
 
bhAvAbhyasanamabhyAsaH shIlanaM satatakriyA||34||  
 
bhAvAbhyasanamabhyAsaH shIlanaM satatakriyA||34||  
 +
 
iti svalakShaNairuktA guNAH sarve parAdayaH|  
 
iti svalakShaNairuktA guNAH sarve parAdayaH|  
 
cikitsA yairaviditairna yathAvat pravartate||35||
 
cikitsA yairaviditairna yathAvat pravartate||35||
Paratva (excellence), aparatva (non-excellence), yukti (rationale), sankhya (enumeration), samyoga (conjunction), vibhaga (disjunction), pruthaktva (separateness), parimana (measurement), sanskara (processing) and abhyasa (practice): these properties are known as 'paradi' (beginning with para). They are the means of success (in treatment), I am explaining them with definitions.
+
 
 +
''Paratva'' (excellence), ''aparatva'' (non-excellence), ''yukti'' (rationale), ''sankhya'' (enumeration), ''samyoga'' (conjunction), ''vibhaga'' (disjunction), ''prithaktva'' (separateness), parimana (measurement), sanskara (processing) and abhyasa (practice): these properties are known as 'paradi' (beginning with para). They are the means of success (in treatment), I am explaining them with definitions.
 
Paratva and aparatva are used in relation to place, time, age, measure, vipaka, veerya, rasa etc. Yukti is the rational planning (of therapeutic measures). Sankhya is mathematics (including statistics). Joining together (of entities) is samyoga. This is of three types according to the active participation of both, all or one partner. It is non-eternal. Vibhaga is also of three types – vibhakti (excision), viyoga (disjoining) and bhagaso graha (division). Prthaktva is of three types: asamyoga (spatial separateness), vailaksanya (class separateness), and anekata (individual separateness). Parimana denotes measures (of all types, including weights). Samskara is processing. Abhyasa is regular use of substance, habituation and practice. Thus, all the paradi properties are described with their definitions, which if unknown, do not let the therapy proceed properly. [29-35]
 
Paratva and aparatva are used in relation to place, time, age, measure, vipaka, veerya, rasa etc. Yukti is the rational planning (of therapeutic measures). Sankhya is mathematics (including statistics). Joining together (of entities) is samyoga. This is of three types according to the active participation of both, all or one partner. It is non-eternal. Vibhaga is also of three types – vibhakti (excision), viyoga (disjoining) and bhagaso graha (division). Prthaktva is of three types: asamyoga (spatial separateness), vailaksanya (class separateness), and anekata (individual separateness). Parimana denotes measures (of all types, including weights). Samskara is processing. Abhyasa is regular use of substance, habituation and practice. Thus, all the paradi properties are described with their definitions, which if unknown, do not let the therapy proceed properly. [29-35]